________________
चउत्यो
समराइच्च
कहा
॥३६०॥
॥३६॥
PEUGEOT PORTAL
वियाणामि । दण्डवासिएण भणियं-राओ तत्थ गन्तूण किं कयं तस्स तीए ?। चेडियाए भणियं-अज्ज, न किंचि, न वन्दिओ वि एसो सामिणीए, अवि चण्डियाए कया पूय त्ति । दण्डवासिएण चिन्तियं । अओ चेव कूरदेवयाविहाणनिमित्तं पयारिऊण परियणं एयाए बाबाइओ हविस्सइ । ता पेच्छामि ताव सत्यवाहपरिणिं, तओ मुहवियारओ चेव लक्खिस्सामि त्ति । गओ तीए पासं, संखुद्धा धणसिरी, लक्खिओ से भावो दण्डवासिए, भणिया य णेण । पेसिओ अहं महाराएण, [*वावाइओ रिसी,] रिसिवावायगअण्णेसणनिमित्तं, पवत्तो य तस्स घाययवियाणणत्थं ति । पसुत्ता य तुमं चण्डियाययणे, वियाणिो य एस वुत्तन्तो मए । ता एहि, नरवइसमीवं गच्छम्ह । एयं च सोऊण ससज्झसा भयपवेविरङ्गी निवडिया धरणिवढे धणसिरी । दण्डवासिरण चिन्तियं-कयमिणमिमीए, कहमनहा एवं विहं भयं ति । निब्भच्छिया एसा । मिलिओ जणवओ । एयं च वइयरमायण्णिऊण जणसयासाओ 'मा अहं च एवं निर्गच्छन्तं प्रेक्ष्य भणिताऽहं स्वामिन्या, यथा 'मञ्जरिके ! गच्छ, कुत्र पुनरेष अमणः स्थित इति ज्ञात्वा लघु संवादय' । ततः संवादितं मया, न पुनः कार्य विजानामि । दण्डपाशिकेन भणितम्-ततस्तत्र गत्वा किं कृतं तया ? चेटिकया भणितम्-आर्य ! न किश्चित् , न वन्दितोऽप्येष स्वामिन्या, अपि चण्डिकायाः कृता पूजेति ! दण्डपाशिकेन चिन्तितम्-अत एव क्रूरदेवताविधाननिमित्तं प्रतार्य परिजनमेतया व्यापादितो भविष्यति । ततः प्रेक्षे तावत् सार्थवाहगृहिणीम् , ततो मुखविकारत एव लक्षयिष्यामीति । गतस्तस्याः पार्श्वम् , संक्षुब्धा धनश्रीः, लक्षितस्तस्या भावः दण्डपाशिकेन, भणिता च तेन । प्रेषितोऽहं महाराजेन, [व्यापादित ऋषिः] ऋषिव्यापादकान्वेषणनिमित्तम् , प्रवृत्तश्च तस्य घातकविज्ञानार्थमिति । प्रसुप्ता च वं चण्डिकायतने, विज्ञातश्चैष वृत्तान्तो मया । तत एहि नरपतिसमीपं गच्छावः । एतच्च श्रुत्वा ससाध्वसा भयप्रवेपमानाङ्गी निपतिता धरणीपृष्ठे धनश्रीः। दण्डपाशिकेन चिन्तितम्-कृतमिदमनया,
* अयं कोष्ठान्तर्गतः पाठः कपुस्तके नास्ति । १ घाययन्नेसणस्थं ख ।
Jain Education in
t onal
For Private & Personal Use Only
www.jainelibrary.org