SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ समराइच्च कहा ॥३५९॥ CARRC यणं मोत्तणमेवं विहं कम्मं पि पाएण कस्सइ अनस्स संभवइ । ता गच्छामि ताव समुहदत्तगेहं, तओ चेव उपलद्धी हविस्सइ त्ति । | चउत्थो गओ एसो, दिवा य तेण दुवारदेसभायंमि चेव चेडी । पुच्छिया एसा । अस्थि इह सत्यवाहपरिणी न वत्ति ?। तओ ससंखोहं भणियं भवो चेडियाए। किं पुण तीए पोयणं । तओ दण्डवासिएण अहिप्पायभणिइकुसलेण साम्यमिव जंपियं-आ पावे विसुमरिओ ते रिसिवुतन्तो ति। तओ सकम्मट्टत्तण नियडिबलिययाए य भणिय चेडियाए। अज, गवेसणनिमित्तं चेव भगवओ ते अहं सामिणीए पेसिया, न उण अन्नं वियाणामि । तो दण्डवासिएण 'न एत्थ संदेहो, अन्नहा कि गवेसणनिमित्तं' ति चिन्तिऊण पुच्छिया एसा। 18॥३५९॥ सुन्दरि, अलं भयसङ्काए; किं पुणुद्दिसिय तुमं भयव भो गवेसणनिमित्तं पेसिया। चेडियाए भणियं-अन्ज, सो खु भयवं कल्ले तइय पोरिसीए भिक्खानिमित्तं इह पविठ्ठो ति, अगेण्हि ऊण भिक्खं लहु चेव निग्गओ । तओ निग्गच्छमाणं पेच्छि ऊण भणिया अहं सामिणीए, जहा 'मञ्जरिए, गच्छ, कहिं पुण एस समणओ ठिओ ति जाणिऊण लहुं संवाएहि । तओ संवाइयं मए, न उण कज्ज ङ्गारकदिनः, चरमपौरुष्यां च विष्टिरासीद् विनिपातयोग इति । न खलु दुष्टं स्वीजन मुक्त्वा एवंविधं कर्मापि प्रायेण कस्यचिदन्यस्य संभवति, ततो गच्छामि तावत् समुद्रदत्तगेहम् , तत एव मे उपलब्धिर्भविष्यतीति । गत एष, दृष्टा च तेन द्वारदेशभाग एव चेटी । पृष्टषा-अस्तीह सार्थवाहगृहिणी नवेति । ततः ससंक्षोभं भणितं चेटिकया-किं पुनस्तस्याः प्रयोजनम् ? ततो दण्डपाशिकेनाभिप्रा. यभणितिकुशलेन सासूयमिव जल्पितम्-आः पापे ! विस्मृतस्ते ऋषिवृत्तान्त इति । ततः स्वकर्मदुष्टत्वेन निकृतिबलिकतया च भणितं चेटिकया-आर्य ! गवेषणनिमित्तमेव भगवतोऽहं स्वामिन्या प्रेषिता, न पुनरन्यद् विजानामि । ततो दण्डपाशिकेन नात्र संदेहः, अन्यथा किं गवेषणनिमित्तम्' इति चिन्तयित्वा पृष्टैषा । सुन्दरि ! अलं भयशङ्कया, किं पुनरुदृिश्य त्वं भगवतो गवेषणनिमित्तं प्रेषिता ? । चेटिकया भणितम्-आर्य ! स खलु भगवान् कल्ये तृतीययपौरुष्यां भिक्षानिमित्तमिह प्रविष्ट इति, अगृहीत्वा भिक्षां लध्वेव निर्गतः । ततो RECCARRA **SISK Jain Education memonal For Private & Personal Use Only Moneylinelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy