SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ भवो समराइच्च __एत्यन्तरमि अ गो सागडिओ । दिट्ठो य णेणं पि अद्विमेत्तसेसो मुणिवरो । चिन्तियं च णेण-अहो मे अधन्नया । पडिवनोद चउत्थो कहा - अहं कस्सइ किलिट्ठसत्तस्प्त भगवओ उवसग्गकरणेण सहायभावं । पाडिओ मए अप्पा दोग्गईए । ता निवेएमि एयं नरवइस्ल । अद्धजाममेत्ते य वासरे गओ नरवइसमीवं । निवेइयमणेण । कुविओ राया। निउत्तो णेण दण्डवासिओ 'अरे लहु रिसिघायगं लहेहि' ॥३५८॥ त्ति । निग्गओ दण्डवासिओ, गओ चण्डियाययणं । पुच्छिया णेण भोइया । को उण अज्ज एत्यं वसिओ ति? तीए भणियं-न |॥३५८॥ कोइ भुयङ्गप्पाओ, जइ परं समुद्ददत्तस्स धरिणी धणसिरित्ति । दण्डवासिएण भणियं-किं पुण से निवासकज्जं? । भोइयाए भणियंन याणामो त्ति । दण्डवासिएण चिन्तियं-न अन्ज अट्ठमी, न नवमी, न चउद्दसी, ता किं पुण से निवासकारणं ?। पवसणनिमित्त होजातं पि अघडमाणयं, जओ कल्लंमि अङ्गारयदिणो, चरमपोरिसीए य विट्ठी आसि विणिवायजोगो त्ति । न खलु दृढमिस्थियाएवं चिन्तयन्ती प्रविष्टा सह धनश्रिया गेहमिति । अत्रान्तरे आगतः शाकटिकः । दृष्टश्च तेनापि अस्थिमात्रशेषो मुनिवरः । चिन्तितं च तेन-अहो मेऽधन्यता, प्रतिपन्नोऽहं कस्यचित् क्लिष्टसत्त्वस्य भगवत उपसर्गकरणेन सहायभावम् । पातितो मयाऽऽत्मा दुर्गतौ, ततो निवेदयाम्येतद् नरपतये । अर्धयाममात्रे च वासरे गतो नरपतिसमीपम् । निवेदितमनेन । कुपितो राजा। नियुक्तस्तेन दण्डपाशिकः, अरे लघु ऋषिघातक लभस्वेति । निर्गतो दण्डपाशिकः, गतश्चण्डिकायतनम् । पृष्टास्तेन पूजिका, कः पुनरत्रोषित इति ? । तया भणितम्-न कोऽपि भुजङ्गप्रायः, यदि परं समुद्रदत्तस्य गृहिणी धनश्रीरिति । दण्डपाशिकेन भणितम्-किं पुनस्तस्या निवासकार्यम् ? । पूजिकया भणितम्-न जानीम इति । दण्डपाशिकेन चिन्तितम्-नाद्याष्टमी, न नवमी, न चतुर्दशी, ततः किं पुनस्तस्या निवासकारणम् । प्रवसननिमित्तं भवेत् तदप्यघटमानकम्, यतः कल्येs १ देवमाययणं ख । २ निवासस्स कारणं स्व । ३ तीए पयोयणं ? तओ डंडवासिऐणं अहिप्पासे निवास० क। ARSAECECACCOUNCES Jain Education For Private & Personal Use Only Mainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy