________________
चउत्थो
समराइच्च
कहा
भवो
॥३५७॥
॥३५७||
ॐॐARSAHARI
इओ य साधणसिरी ससज्झसा विय गया चण्डियाययणं, पविसमाणी य वेइया चेडियाए । भणिया च तीए-सामिणि, कहिं गया आसि ? । तीए भणियं-न कहिंचि, परं अद्धरत्तसंझाए पयाहिणं कयं ति ।
एत्थन्तरंमि उवलद्धो चेडियाए हुयासणुज्जोओ। किमेयं ति वियप्पिऊण पसुना य एसा । पहाया रयणी । तओ काऊण देवयाए पूर्य संमाणिऊण कम्मयरे पत्थिया धगसिरी सगिहं । दिद्यो य पन्थे वावनो रिसी धणसिरीए कम्मयरेहि चेडियाए य ।
अहो केण एयं ववसियं ति जैपियं कम्मयरेहिं । 'न याणामि' ति भणियं धणसिरीए । समुप्पनो चेडियाए वियप्पो । पेसिया अहं | भयवओ अन्नेसणनिमित्तं, निग्गया य एसा अद्धरत्तसमए, उवलद्धो य मए तीए चेव वेलाए उज्जोयो । ता न याणामो कह मेयं, मन्नेमि, जोइया अहं एयाए महापाव(वा)देसंमि । एवं चिन्तयन्ती पविट्ठा सह धणसिरीए गेहं ति ॥
इति स शुभपरिणामस्तया विनिपातितस्तु पापया । पञ्चदशसागरायुरुपपन्नः शुक्रकल्पे । इतश्च सा धनश्रीः ससाध्वसा इव गता चण्डिकायतनम्, प्रविशन्ती च वेदिता चेटिकया । भणिता च तया-स्वामिनि ! कुत्र गताऽऽसीः ? । तया भणितम्-न कुत्रचिद्, परमर्धरात्रसंध्यायां भगवत्याः प्रदक्षिगं कृतमिति । ___अत्रान्तरे उपलब्धश्चेटिकया हुताशनोद्योतः । 'किमेतद्' इति विकल्प्य प्रज्ञप्ता चैषा । प्रभाता रजनी । ततः कृत्वा देवतायाः पूजा संमान्य कर्मकरौ प्रस्थिता धनश्रीः स्वगृहम् । दृष्टश्च पथि व्यापन्न ऋषिर्धनश्रिया कर्मकराभ्यां चेटिकया च । अहो केनैतद् व्यवसितमिति जल्पितं कर्मकराभ्याम्, 'न जानामि' इति भणितं धनश्रिया । समुत्पन्नश्चेटिकाया विकल्पः । प्रेषिताऽई भगवतोऽन्वेषणनिमित्तम्, निर्गता चैषाऽर्धरात्रसमये, उपलब्धश्च मया तस्यामेव वेलायामुद्द्योतः । ततो न जानीमः कथमेतत् , मन्ये, योजिताऽहमेतया महापापादेशे ।
१ भणियं च णेहि-अहो ख । २ जंपियं धणसिरीए न याणामि त्ति ख । ३ अड्दरत्त० क । ४ उज्जोओ ख ।
ASSASSAGES
Jain Education International
For Private & Personal Use Only
wwajainelibrary.org