________________
Nece
कहा
G
समराइच्च- तामलित्ति गच्छिस्सइ । ता तेण समं जो कोइ तन्नयरगामी, सो पयट्टउ । जस्स जं न संपज्जइ पाहेयमुवगरणं वा, तस्स तं एस
संपाडेइ ति पयट्टो जणो॥
एत्थन्तरंमि चिन्तियं धणसिरीए। सोहणं मे भविस्सइ एयस्स परसणेणं । आयणियं च पञ्चासन्ने गमणदियहे, जहा नन्दओ ॥२४१॥
वि इमिणा सह गमिस्सइ त्ति । तओ मायावत्तिए भणिओ सत्यवाहपुत्तो । अजउत्त, पत्थिओ तुम मए उण किं कायव्वं ति । तेण भणियं-सुन्दरि, गुरूणं सुस्सा । तो नियडिपहाणो बाहजलभरियलोयणाए सदुक्खमिव भणियं धणसिरीए-अजउत्त, हिययसनिहिया गुरू । जइ पुण तुमं में उज्झिऊण गच्छहिसि ता सिटुं तुह इमं, अवस्समहमपाणयं वावाइस्सं ति अव्यत्तसई रोविउं पवत्ता । एत्थन्तरंमि समागया धणस्स जणणी । अन्भुत्थिया तेण । निग्गया य धणसिरी । लक्खिओ से भावो इमीए। अणुसासिओ य तीए बहुविहं सुओ। जहा-जाय, दीहाणि खु देसन्तराणि, मुलहो विओगो, दुल्लहो पुणो वि संगमो, किलेसायागमिष्यति, ततस्तेन समं यः कोऽपि तन्नगरगामी स प्रवर्तताम् , यस्य यन्न संपद्यते पाथेयमुपकरणं वा तस्य तदेष संपादयतीति । प्रवृत्तो जनः । ____अत्रान्तरे चिन्तितं धनश्रिया-शोभनं मे भविष्यति एतस्य प्रवसनेन, आकर्णितं च प्रत्यासन्ने गमनदिवसे, यथा नन्दकोऽपि अनेन । सह गमिष्यतीति । ततो मायावृत्त्या भणितः सार्थवाहपुत्रः । आर्यपुत्र ! प्रस्थितस्त्वम् , मका पुनः किं कर्तव्यमिति । तेन भणितम्सुन्दरि ! गुरूणां शुश्रूषा । ततो निकृतिप्रधानतो बाष्पजलभृतलोचनया सदुःखमिव भणितं धनश्रिया-आर्यपुत्र ! हृदयसन्निहिता गुरवः,
यदि पुनरत्वं मामुन्मित्वा गमिष्यसि ततः शिष्टस्तवेदम् , अवश्यमहमात्मानं व्यापादयिष्यामीति अव्यक्तशब्द रोदितुं प्रवृत्ता। अत्रान्तरे सम०२१ का समागता धनस्य जननी । अभ्युत्थिता तेन । निर्गता च धनश्रीः । लक्षितस्तस्या भावोऽनया। अनुशासितस्तया बहुविधं सुतः । यथा
AAAAAAAAE
ESCHICHTE
For Private & Personal Use Only
T
h
elibrary.org