SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ च उत्यो समराइच्च- कहा | भवो ॥२४२॥ सपउरं च अत्थोवजणं, अविसाओ य मूलं इमस्स | तो जइ वि तुर्म सयलगुणसंजुओ, तहा वि विसेसओ खमाइगुणेसु जत्तो कायव्यो । अणवरयं च मे पउत्ती दायव्य ति। धणेण भणियं-अम्ब, जं तुमं आणवेसि । तओ गया से जणणी । विस जाविया य | तीए वह ['पेईघराओ, अणुजाणह तुम्हे धणेण सह धणसिरिं गच्छमाणि ति । गता सहरिसं । अणुण्णाया तेहिं] पयट्टो सत्थो, अणवरयपयाणएहिं च पत्तो दुमास मेत्तेण कालेण तामलिति । ट्ठिो नरवई । बहुमनिओ तेणं । निओइयं भण्डं । न समासाइओ जहिच्छियलाहो । तओ चिन्तियमणेणं। कहमहं असंपाडियमणोरहो गेहं गच्छामि। ता पच्चासन एव भयवं रयणायरो, एयमवगाहामि त्ति । न य संसयमणारूढो पुरिसो एगन्तावायभीरू सयलयणाणन्दयारिणि संपयं पावेइ । किं वा तीए रहियस्स पुरिससंखामेत्तफलसाहएणं जीविएणं । ता अणुचिट्ठामि समुद्दतरणं । संपहारिऊण नन्दएण धणसिरीए य सह ठाविओ सिद्धन्तो। जात : दीर्घाणि खलु देशान्तराणि, सुलभो वियोगः, दुर्लभः पुनरपि संगम; क्लेशायासप्रचुरं चार्थोपार्जनम्, अविषादश्च मूलमस्य । ततो यद्यपि त्वं सकलगुणसंयुतस्तथाऽपि विशेषतो क्षमादिगुणेषु यत्नः कर्तव्यः, अनवरतं च मे प्रवृत्तितव्या इति । धनेन भणितम्अम्ब ! यत् त्वमाज्ञापयसि । ततो गता तस्य जननी । विसर्जिता च तया वधूः । [पितृगृह, अनुजानीत यूयं धनेन सह गच्छन्ती धनश्रियमिति । गता सहर्षम् , अनुज्ञाता तैः] प्रवृत्तः सार्थः, अनवरतप्रयाणकैश्च प्राप्तो द्विमासमात्रेण कालेन तामलिप्तीम् । दृष्टो नरपतिः । बहुमतस्तेन । नियोजितं (विक्रीत) भाण्डम् । न समासादितो यथेष्टलाभः । ततश्चिन्तितमनेन-'कथमहमसंपादितमनोरथो गेहं गच्छामि ? । ततः प्रत्यासन्न एव भगवान् रत्नाकरः, एतमवगाहे इति । न च संशयमनारूढः पुरुष एकान्तापायभीरुः सकलजनानन्दकारिणी संपदं प्राप्नोति । किं वा तया १ अयं कोष्ठान्तर्गतः पाठः खपुस्तकप्रान्ते वर्तते |॥२४२ SARALASARI Jain Educational For Private & Personal Use Only www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy