________________
समराइच्च
कहा
चउत्थो भवो
॥२४३॥
FASHISHASHISHRA
एत्यन्तरंमि य उवट्टियाए मजणवेलाए दुहत्यमेतजरचीरनिवसणो उद्दामनहरविलिहियङ्गो सेडियाघसणधवलपाणी तम्बोलरायरज्जियाहरो परिमिलाणकुसुममुण्डमाली जूययरवन्द्रपेल्लिओ भयकायरं मग्गो पोएमाणो आगओ जूययरो ति । भणियं च णेण-अज, सरणागओ म्हि, ता रक्खउ अज्जो एएसिं अणज्जज़्ययराणं । धणेणं भणियं-भद, वीसत्थो होहि अह किंनिमित्तं पुण एए भदं अहिहवन्ति । तेण भणिय-भद, अज, भागधेयाणि मे पुच्छ, न सक्कुणोमि आचिक्खिउं । तो धणेण 'अहो से भावगरुओ आलाओ' ति चिन्तिऊण भणियं-भद्द,अलं विसाएण; कस्स वि समदसाविभाओ न होइ, ता कहेउ भद्दो एत्थ कारणं । तओ पञ्चागयसंवेगेण बाहरुद्रनयणेणं सगग्गयक्खरं साहियं तेणं । अन्ज, वाणिययकुलफंसणो उभयलोयविरुद्धसेवी विबुहजणनिन्दिओ विसपायवो ब्व अवयारनिमित्तं चेव पाणिणं समुप्पन्नो म्हि कुसुमउरनिवासी महेसरदत्तो नाम अहयं ति । सपुण्णजणवजिएणं सयलरहितस्य पुरुषसंख्यामात्रफलसाधकेन जीवितेन । ततोऽनुतिष्ठामि समुद्रतरणम् । संप्रधार्य (आलोच्य) नन्दकेन धनश्रिया च सह स्थापितः सिद्धान्तः ।
अत्रान्तरे च उपस्थितायां मज्जनवेलायां द्विहस्तमात्रजीर्णचीवरनिवसन उद्दामनखरविलिखिताङ्गः सेटिकाघर्षणधवलपाणिः ताम्बूलरागरक्ताधरः परिम्लानकुसुममुण्डमाली युतकारवृन्दप्रेरितो भयकातरं मार्गतः (पृष्ठतः) प्रलोकमान आगतो घतकार इति । भणितं च तेन-आर्य ! शरणागतोऽस्मि, ततो रक्षतु आर्य एतेभ्योऽनार्यदूतकारेभ्यः। धनेन भणितम्-भद्र ! विश्वस्तो भव, अथ किं निमित्त पुनरेते भद्रमभिभवन्ति । तेन भणितम्-आर्य ! भागधेयानि मे पृच्छ, न शक्नोमि आख्यातुम् । ततो धनेन 'अहो ! तस्य भावगुरुक आलापः' इति चिन्तयित्वा भणितम्-भद्र ! अलं विप,देन ? कस्यापि समदशाविभावो न भवति । ततः कथयतु भद्रोऽत्र कारणम् । ततः प्रत्यागतसंवेगेन बाष्परुद्धनयनेन सगद्गदाक्षरं कथितं तेन । आर्य! वाणिजककुलपांसन उभयलोकविरुद्धसेवी विबुधजननिन्दितो
RRHEARS
|॥२४३
Jain Education
anal
For Private & Personal Use Only
library.org