________________
समराइच
चउत्थो
भवी
॥२४४॥
२४४||
FASHISHASKARSHASKARSHASS
दोसनिहाणभूएणं जूएणं ईइसं अवत्थं पत्तो म्हि । तो धणेण चिन्तियं-अहो से विवेगो, एयावत्थागय पि अप्पाणयं जाणइ अकज्जायरणं च परिवेएइ, ता गरुओ खु कोइ एसो चिन्ति ऊण भणियं । भद्द, ता किं ते करीयउ ?। तो तेण अणुचियविन्भमं मिलायन्तलोयण सुस्सन्तवयणं खलन्तक्खरं दरं पिउं न जंपियं चेव । तओ धणेण 'हारियं किंपि भविस्सइ, तं न चएइ पत्थि' ति अत्थोऽवगच्छि ऊण भणिओ नन्दओ । भद्द नन्दय, पुच्छाहि एए बाहि परिब्भमन्ते जूययरे, जहा 'भदाणं किमवरद्धमिमिणा भद्देणं ति । निग्गओ नन्दओ। पुच्छिया तेण जूययरा । सिढे चिमेहिं । एसो खुवायामयगन्थेणं सोलस सुवण्णे हारिऊण अज्जसहिएण निरुद्धो वि छिई लहिऊण छोहवावडाण अम्हाण अदाऊण सुवण्णय पलाइऊण इह पविट्ठो त्ति । तओ साहियमिणं नन्दएणं धणस्स । भणिओ य तेण-देहि एयाण सोलस सुवण्णे। दिन्ना नन्दएण । गया जूययरा । भणिओ य सो धणेण-भद्द, उद्वेहि, विषपादप इव अपकारनिमित्तमेव प्राणिनां समुत्पन्नोऽस्मि कुसुमपुरनिवासी महेश्वरदत्तो नाम अहमिति । सपुण्यजनवर्जितेन सकलदोषनिधानभूतेन तेन ईदृशीमवस्थां प्राप्तोऽस्मि । ततो धनेन चिन्तितम्-अहो तस्य विवेकः एतदवस्थागतमपि आत्मानं जानाति, अकार्याचरणं च परिवेदयति, ततो गुरुकः खलु कोऽप्येष इति चिन्तयित्वा भणितम् । भद्र ! ततः किं ते क्रियताम् ? । ततस्तेन अनुचितविभ्रम मिलल्लोचनं शुष्यद्वदनं स्खलदक्षरं ईषद् जल्पित्वा न जल्पितमेव । ततो धनेन हारितं किमपि भविष्यति तद् न शक्नोति प्रार्थितुम्' इति अर्थतोऽवगत्य भणितो नन्दकः । भद्र नन्दक ! पृच्छ एतान् बहिः परिभ्रमतो द्यूतकारान् , यथा 'भद्राणां किमपराद्धमेतेन भद्रेण इति । निर्गतो नन्दकः । पृष्टास्तेन छूतकाराः । शिष्टं च एभिः । एषः खलु वाचामर ग्रन्थेन षोडश सुवर्णानि हारयित्वा अद्य सखिकेन (?) निरूद्धोऽपि छिद्रं लब्ध्वा क्षोभव्यापृतेभ्योऽस्मभ्यमदत्त्वा सुवर्णकं पलाय्य इह प्रविष्ट इति । ततः
१ हारविण ख
PRESESGERLOSSERIES
Jain Education
anal
For Private & Personal Use Only
liyainelibrary.org