SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ समराइच- ___ कहा | चउत्थो भवो ॥२४५॥ ॥२४५॥ XOGARESCIACH मुश्च विसायं । कज्जपहाणा खु पुरिसा हवन्ति, विसायबहुलो य इस्थियानणो । ता मज्जेउ भदो। तओ विलिओ विय उडिओ | महेसरदत्तो, मजिओ सह धणेणं । दिन्नं से खोमजुयलं, परिहियं च तेणं । भुत्तुत्तरकालभिम य भणिओ धणेणं-भद्द, एगजाइओ सज्जणभावओ य साहारणं ते इमं दविणजायं । ता इओ किंपि गिहिऊण संयं चेव निओयमणुचिट्ठउ भहो । किं इमिणा भद्दस्स वि अणभिमएणं विबुहजणनिन्दिएणं उभयलोयअईवकुच्छिएणं अहमजणतुद्विजणएण जययारचेद्विएणं ति । महेसरदत्तेण चिन्तियंअहो मे अहघ्नया, तायरुद्ददेवकुलसरिसं इमस्स चेट्ठियं, मम उण इमं ईइसं ति । अवि य नवि तह परोवयारं अकरेन्तो लाघवं नरो लहइ । जह किज्जन्तुवयारो परेण करुणापवन्नेणं ॥ ता किं इमिणा, अबलम्बेमि पोरिस, करेमि संपयं पि सकुलसरिसं ति । चिन्तिऊण भणियं महेसरदत्तेणं-अन्ज, धन्नो खु कथितमिदं नन्दकेन धनाय । भणितश्च तेन । देहि एतेभ्यः षोडश सुवर्णानि । दत्तानि नन्दकेन । गता दातकाराः । भणितश्च स धनेनभद्र ! उत्तिष्ठ, मुश्च विषादम् , कार्यप्रधानाः खलु पुरुषा भवन्ति, विषादबहुलश्च स्वीजनः, ततो मज्जतु भद्र इति । ततो व्यलीक इव उत्थितो महेश्वरदत्तः, मज्जितो सह धनेन । दत्तं तस्मै क्षौमयुगलम् , परिहितं च तेन । भुक्तोत्तरकाले च भणितो धनेन-भद्र ! एकजातिकः सज्जनभावतश्च साधारणं ते इदं द्रव्यम् , तत इतः किमपि गृहीत्वा स्वयमेव नियोगमनुतिष्ठतु भद्रः । किमनेन भद्रस्याप्यनभिमतेन विबुधजननिन्दितेन उभयलोकातिकुत्सितेन अधमजनतुष्टिजनकेन द्यूतकारचेष्टितेनेति । महेश्वरदत्तेन चिन्तितम्-अहो ! मेऽधन्यता, तातरुद्रदेवकुलसदृशमस्य चेष्टितम्, मम पुनरिदमीशमिति । अपि च नापि तथा परोपकारमकुर्वन् लाघवं नरो लभते । यथा क्रियमाणोपकारः परेण करुणाप्रपन्नेन ॥ ततः किमनेन ? अवलम्बे पौरुषम् , करोमि साम्प्रतमपि स्वकुलसदृशमिति चिन्तयित्वा भणितं महेश्वरदत्तेन-आर्य ! धन्यः खल्वहम् , ACCORRECE ८२ For Private & Personal Use Only Jain Education manamonal HOW wamijainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy