________________
चउत्यो
समराइचकहा
भवो
॥२४॥
॥२४॥
लोए सलाहणिजो सो उ नरो दीणपणइवग्गस्स । जो देइ नियभुयज्जियमपत्थिओ दव्वसंधायं ॥ न य मे किंचि नियभुज्जियं अस्थि । ता विनवेहि तायं । करेमि अहं पुवपुरिससेवियं वाणिज्ज, गच्छामि दिसायत्ताए। कालोचियमकुव्वमाणो पुरिसो जीवियं विहलीकरेइ । कालो य मे तिवग्गसाहणमूलं अत्थमुवन्जिङ । ता करेहि मे पसायं समीहियसंपायणेणं ति । विपत्तो तेणं सेट्ठी। भणियं च णेण । नन्दय, एवं भणाहि मे जायं । जहा-वच्छ, अस्थि चेव तुह सयलनयरसेविहिंतो वि अन्भहियं तिवग्गसाहणमूलं अत्थजायं । ता करेहि इमिणा चेव जहासमीहियं ति । नन्दएण भणियं-ताय, अत्थि एयं तहवि पुण न एयस्स अन्नहा धिई हवइ । सेटिणा भणियं-जहा एयस्स धिई हवइ तहा करेउ त्ति । निवेइयमिणं नन्दरण धणस्स । परितुट्ठो खु एसो। कया संजत्ती। पयट्टियं नाणापयारं भण्डजायं । कारावियमाघोसणं । जहा-धणो सत्यवाहपुत्तो इमाओ नयराओ जतो ददातु अस्मादपि विशेषिततरं भवानपि । धनेन भणितम्-किमनेन पूर्वपुरुषोपार्जितेन ? भणितं च--
लोके श्लाघनीयः स तु नरो दीनप्रणयिवर्गाय । यो ददाति निजभुजार्जितमप्रार्थितो द्रव्यसंघातम् ।। न च मम किञ्चिद् निजभुजार्जितमस्ति, ततो विज्ञपय तातम् , करोमि अहं पूर्वपुरुषसेवितं वाणिज्यम् , गच्छामि दिग्यात्रया । कालोचितमकुर्वन् पुरुषो जीवितं विफलीकरोति । कालश्च मे त्रिवर्गसाधनमूलमर्थमुपार्जितुम् । ततः कुरु मे प्रसादं समाहितसंपादनेनेति । विज्ञप्तस्तेन श्रेष्ठी । भणितं च तेन । नन्दक ! एवं भण मे जातम् । यथा वत्स ! अस्त्येव तव सकलनगरश्रेष्ठिभ्योऽपि अभ्यधिकं त्रिवर्गसाधनमूलमर्थजातम् , ततः कुरु अनेनैव यथासमीहितमिति । नन्दकेन भणितम्-तात ! अस्त्येतद्, तथाऽपि पुन तस्यान्यथा धृतिभवति । श्रेष्ठिना भणितम्-यथैतस्य धृतिर्भवति तथा करोतु इति । निवेदितमिदं नन्केन धनस्य । परितुष्टः खल्वेषः । कृता संयात्रा (यात्रायै समुद्योगः) । प्रवर्तितं च नानाप्रकारं भाण्डजातम् । कारितमाघोषणम् । यथा-धनः सार्थवाहपुत्रोऽस्मानगरात् तामलिप्ती
BHASHASHASASARAS
Jain Educationalitational
For Private & Personal Use Only
wwwjainelibrary.org