________________
चउत्थो
समराइच्चकहा
॥२३९॥
॥२३९॥
ASESORES SACSORAS
निस्सेसं लवणोयहिसलिलं मोत्तण जत्थ सोहन्ति । धवला घणा पुणो पीयसरसदुद्धोयहिजल व्व ॥ दीसन्ति जत्थ सत्तच्छयाण मयवारणेहि भग्गाई । गन्धायड़ियगण्डालिजालरुसिएहि व वणाई ॥
चिरसंचियं च विउणं मुक्को घणबन्धणस्त व मियको । सरउम्मत्तो व्व जहि जणस्स जोण्हं पविक्खिरह॥ एवं गुणाहिरामे सरयसमए दिट्ठो धणेण तनयरवत्थयओ चेव समिद्धिदत्तो नाम सत्यवाहपुत्तो त्ति । देसन्तराओ बहुयं दविणजायं विद्वविऊग महाकत्तिगीए दीणाणाहागमणिवारियं महादाणं देन्तो त्ति । तओ तं दहण चिन्तियं धणेण । धन्नो खु एसो, जो एवं नियभुयज्जिएणं दविणजाएणं परोरयारं करेइ । जाओ विमणो । भणिओ य पासपरिवत्तिणा नन्दएणं । सत्यवाहपुत्त, किमुबिग्गो विय तुमं जाओ त्ति । साहिओ य तेणं निययाहिप्पाओ । नन्दएणं भणियं-सत्थवाहपुत्त, थेवमियं अत्थि भवओ वि महापुण्णोधज्जियं दविणजायं । ता देउ इमानो वि विसेययरं भवं पि। धणेण भणियं-किमणेण पुन्वपुरिसज्जिएणं । भणियं च
निःशेष लवणोदधिसलिलं मुक्त्वा यत्र शोभन्ते । धवला घनाः पीतसरसदुग्धोदधिजला इव ।। दृश्यन्ते यत्र सप्तच्छदानां मदवारणैभन्नानि । गन्धाकर्षितगण्डालिजालरुष्टैरिव वनानि ।।
चिरसंचितां च विगुणां मुक्तो धनबन्धनादिव मृगाङ्कः । शरदुन्मत्त इव यत्र जनस्य ज्योत्स्ना प्रविष्किरति ।। एवं गुणाभिरामे शरत्समये दृष्टो धनेन तन्नगरवास्तव्य एव समृद्धिदत्तो नाम सार्थवाहपुत्र इति । देशान्तराद् बहुकं द्रविणजातं अर्जयित्वा महाकार्तिक्यां दीनानाथेभ्योऽनिवारितं महादानं दददिति । ततस्तं दृष्ट्वा चिन्तितं धनेन-धन्यः खल्वेषः, य एवं निजभुजाजितेन द्रविणजातेन परोपकारं करोति । जातो विमनस्कः । भणितश्च पार्श्वपरिवर्तिना नन्दकेन । सार्थवाहपुत्र ! किमुद्विग्न इव त्वं जात इति । कथितश्च तेन निजाभिप्रायः। नन्दकेन भणितम्-सार्थवाहपुत्र ! स्तोकमिदम् , अस्ति भवतोऽपि महापुण्योपार्जितं द्रविणजातम् ,
AAAAASH
ISHASHAN
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org