SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ समराइच्चकहा ॥२३८॥ Jain Education I घणो नियहियएणं, दूमिया धणसिरी । कयाई वेसमणपुण्णभदेहि महावद्धावणयाई । वत्तो महाविभूईए सयलनयरच्छेरयभूओ विवाहो ॥ ar अन्तो कोइ कालो । घडिया एसा तस्स चेव घरपसूपणं नन्दयाभिहाणेणं चेडेणं । सो य किल अग्गिसम्मस्स तावसपरियार वट्टमाणस्स अज्जवकोडिण्णपरियारओ संगमओ नाम परममित्तो आसि ति । तओ तीए सद्धिं विसेसओ विडब्बणापायं विसयहमवन्त इकन्तो कोइ कालो धणस्स । पत्तो य से कालक्कमेणं नवजलभरियसरोवरविरायन्त कमलायरो कमलायर पसत्तउम्मत्तमहुरगुञ्जन्तभमिर भमरउलो भमरउलुच्छा हियसुरयखिन्नस हरिसकलालाविहंसउलमुहलो मुहलगोयाल जुवइपारद्धसरसगेयरवोच्छ यच्छेत्तमग्गो सरयसमओ त्ति । अवि य निव्भरकुसुमभरोणयरसाउमुहलेहि असणचाणेहिं । कासकुडएहि य दढं जत्थ हसन्ति व्रणाई ॥ धननिमित्तं धनश्रीः । दत्ता सबहुमानं पूर्णभद्रेण । ज्ञात एष वृत्तान्तः परस्परमाभ्याम् । परितुष्टः धनो निजहृदयेन, दूना धनश्रीः । कृतानि वैश्रमणपूर्णनद्राभ्यां महावर्धापनकानि । वृत्तो महाविभूत्या सकलनगराश्चर्यभूतो विवाहः । ततोऽतिक्रान्तः कोऽपि कालः । घटितैषा तस्यैव गृहप्रसूतेन नन्दकाभिधानेन चेटेन । स च किल अग्निशर्मणः तापसपर्याये वर्तमानस्य आर्जवकौडिन्यपरिचारकः संगमको नाम परममित्रमासीदिति । ततस्तया सार्धं विशेषतो विडम्बनाप्रायं विषयसुखमनुभवतोsaar: कोऽपि कालः धनस्य । प्राप्तश्च तस्य कालक्रमेण नवजलभृतसरोवर विराजत्कमलाकरः कमलाकर प्रसक्तोन्मत्तमधुरगुञ्जद्भ्रमितृभ्रमरकुलो भ्रमरकुलोत्साहितसुरतखिन्न सहर्ष कला लापिहंसकुलमुखरो मुखरगोपालयुवतिप्रारब्धसरसगेयरवोच्छादितक्षेत्रमार्गः शरत्समय इति अपि च निर्भर कुसुमभरावनतरसायु (भ्रमर) मुखरैरशनबाणैः । काशकुटजैव दृढं यत्र हसन्तीव अरण्यानि ॥ For Private & Personal Use Only चउत्थो भवो ॥२३८॥ Melibrary.org.
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy