________________
समराक
चउत्यो
| भवो
पत्थन्तरम्मि सो जालिणीजीवनारओ तओ नरयाओ उव्वट्टिऊण पुणो संसारमाहिण्डिय अणन्तरभवे तहाऽकामनिज्जराए मरिऊण तंमि चेव नयरे पुण्णभहस्स सत्थवाहस्स गोमईए भारियाए कुच्छिसि धूयत्ताए उववन्नो। जाया उचियसमएणं । कयं से नाम | धणसिरि त्ति । पत्ता जोव्वणं । दिवा य तेणं अट्ठमीचन्दमहूसवे मयणलीलाहरुजाणाओ रइधारिणी सहियणसमेया सभवणमुवगच्छन्ती धणसिरिति । तओ पुब्वभवम्भत्यमेत्तीगुणाओ साहिलासं पलोइया धणेणं । तीए वि य तहब्भत्थमच्छराओ सुइरमबलोइओ धणो त्ति। लक्खिओ से भावो पासवत्तिणा सोमदेवाभिहाणेणं पुरोहियमुएणं । सवणपरंपराए समागओ सवणगोयरं एस वुत्तन्तो वेसमणस्स । तओ वरिया तेणं धणनिमित्तं धणसिरी । दिन्ना सबहुमाणं पुण्णाभदेण । मुणिओ एस वुत्तन्तो परोप्परमिमेहि । परितुटो
॥२३७॥
॥२३७।।
5-56
RECRUAAAACCS
महाविभूत्या सकलनगरजनपरिवृतो गृहीत्वा दारकं गतो धनदेवालयं श्रेष्ठी । संपादितस्तस्य महिमा, पातितश्चरणयोरिकः । कृतं तस्य नाम 'धन, इति । ततः कालक्रमेण प्राप्तो कुमारभावम् ।
अत्रान्तरे स जालिनीजीवनारकस्ततो नरकादुवृत्य पुनः संसारमाहिण्डय अनन्तरे भवे तथाऽकामनिर्जरया मृत्वा तस्मिन्नेव नगरे पूर्णभद्रस्य सार्थवाहस्य गोमत्या भार्यायाः कुक्षौ दुहितृत्वेनोत्पन्नः । जाता उचितसमयेन । कृतं तस्या नाम धनश्रीरिति । प्राप्ता यौवनम् । दृष्टा च तेन अष्टमीचन्द्रमहोत्सवे मदनलीलागृहोद्यानाद् रतिरूपधारिणी सखीजनसमेता स्वभवनमुपगच्छन्ती धनश्रीरिति । ततः | पूर्वभवाभ्यस्तमैत्रीगुणात् साभिलाषं प्रलोकिता धनेन । तयाऽपि च तथाऽभ्यस्तमत्सरात् सुचिरमवलोकितो धन इति । लक्षितस्तस्य भावः पार्श्ववर्तिना सोमदेवाभिधानेन पुरोहितसुतेन । श्रवणपरम्परया समागतः श्रवणगोचरमेष वृत्तान्तो वैश्रमणस्य । ततो वृतो तेन
UICE
१ पुलझ्या क
Jain Education international
For Private & Personal Use Only
www.jainelibrary.org