SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ समराइच्चकहा | २३६ ॥ लावडिय पावली चउदसण नासुरो आरचताल लुलन्तलीलाकरो कणयसङ्कलाबद्धघण्टाजुयलो रतचमरभूसियाणणो अङ्कुसोच्छरयकुम्भभाओं घुम्मन्तचारुलोयणसिरी सव्वङ्गसुन्दरा हिरामो मत्तहत्थी वयणेणमुयरं पश्सिमाणो त्ति । पासिऊण य मुहविबुद्धा एसा । fish य ती जैहाविहिं दइयस्स । हरिसवसुभिन्नपुलएणं भणिया य तेणं । सुन्दरि ! सयलसयणगणनायगो ते पुत्तो भविस्सह । तसा एवं ति भत्तारयणमहिणन्दिऊण पहहमुहपङ्कया जाया । तओ विसेसओ तिघग्गसंपायणरयाए संपूरियसयलमणोरहाए अज्जमाणपसरं पुण्णफलमणुहवन्तीए पत्तो पइसमओ । तओ पसत्थे तिहिकरणमुहुराजोए मुहंसुहेण पसूया एसा । जाओ से दाओ । निवेओ परिओसयारिणीए गेहदासीए वेसमणस्स । परितुट्ठो सेट्ठी । 'दिन तीए पारिओसियं । दवावियं च तेण महादाणं, कारावियं वद्धावणयं । तओ अइकन्ते मासे महाविभूईए सयलनयरजणपरिगओ घेत्तूण दारयं गओ धणदेवजक्खालयं सेट्ठी । संपाइया तस्स महिमा, पाडिओ चलणेसु दारओ । कयं से नामं धणं त्ति । तओ कालकमेण पत्तो कुमारभावं ॥ चतुर्दशनभासुर आरक्ततालुललालुलकरः कनकशृङ्खलावद्धघण्टायुगलो रक्तचामरभूषिताननः अङ्कुशावच्छादितकुम्भभागः घूर्णच्चारुलोचनश्रीः सर्वाङ्गसुन्दराभिरामो मत्तहस्ती वदनेनोदरं प्रविशन्निति । दृष्ट्वा च सुखविबुद्धा एषा । शिष्टश्च तथा यथाविधि विताय । हर्षवशोभिन्नपुलकेन भणिता च तेन । सुन्दरि ! सकलस्वजनगणनायकस्तव पुत्रो भविष्यति । ततः सा एवमिति भर्त्तृवचनमभिनन्द्य प्रहृष्टमुखपङ्कजा जाता । ततो विशेषतस्त्रिवर्गसम्पादनरताया संपूरितसकलमनोरथाया अभज्यमानप्रसरं पुण्यफलमनुभवन्त्याः प्राप्तः प्रसूतिसमयः । ततः प्रशस्ते तिथि-करण-मुहूर्त-योगे सुखेन प्रसूता एषा । जातस्तस्या दारकः । निवेदितः परितोषक रिण्या गेहदास्था वैश्रमणाय । परितुष्टः श्रेष्ठी । दत्तं स्तस्यै पारितोषिकम् । दापितं तेन महादानम्, कारितं च वर्धापनकम् । ततोऽतिक्रान्ते मासे १ ० लावबद्ध ० क । जहा विहं ख । ३ अभग्गमाण ० ग ४ दिन्नं च ख । ५ घणदेवालयं के । Jain Education International For Private & Personal Use Only चउत्थो भवो ॥२३६॥ www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy