________________
SHARE
चउत्थो भवो
॥२३५॥
समराइच्च-४
मुयायरससी लहुइयवेसमणविहयो तिवग्गसंपायणरई वेसमणो नाम सत्यवाहो त्ति । तस्स समाण कुलरूवविहवसीला सिरिदेवी नाम कहा भारिया । ताणं च परोप्परं सिणेहसारं विसयसुहमणुहवन्ताण अइकन्तो कोइ कालो ।
___ अन्नयावचचिन्ता समुप्पज्जइ । तओ तन्नयरसन्निहियस्स धण देवाभिंहाणजक्खस्स महापूयं काऊण कयं उवाइयमणेहिं । भयवं, ॥२३५।। जइ नो तुह पभावओ सुउप्पत्ती भविस्सइ, तो भगवओ सम्बनयरजणाहिटियं महामहं करिस्सामो, सुयस्स य भयवओ चेव नामं
उक्खिविस्सामो ति॥
तो ताण मज्झिमे वयसि वट्टमाणाणं सो बम्भलोयकप्पवासी देवो अहाउयमणुवालिऊण तओ चुओ सिरिदेवीए गम्भे उववन्नो :त्ति । दिदी य तीए सुमिणयंमि तीए चेव रयणीए पभायसमयंसि उत्तुङ्गधवलकाओ अञ्चन्तलीलगामी अणवरयपयट्टदाणो गण्डयकरराशी लघुकृततवैश्रमणविभवः त्रिवर्गसंपादनरतिश्रमणो नाम सार्थवाह इति । तस्य समानकुल-रूप-विभव-शीला श्रीदेवी नाम भार्या । तयोश्च परस्परं स्नेहसारं विषयसुखमनुभवतोरतिक्रान्तो कोऽपि कालः ।
अन्यदाऽपत्यचिन्ता समुत्पद्यते । ततस्तन्नगरसंनिहितस्य धनदेवाभिधानयक्षस्य महापूजां कृत्वा कृतमुपयाचितमाभ्याम् । भगवन् । यदि आवयोस्तव प्रभावतः सुतोत्पत्तिर्भविष्यति ततो भगवतो सर्वनगरजनाधिष्ठितं महामहं करिष्याम इति । सुतस्य च भगवत एव नाम उल्लेप्स्याम इति ।
ततस्तयोर्मध्यमे वयसि वर्तमानयोः स ब्रह्मलोककल्पवासी देवो यथाऽऽयुष्कमनुपाल्य ततश्च्युतः श्रीदेव्या गर्ने उत्पन्न इति । दृष्टश्च तया स्वप्ने तस्यामेव रजन्यां प्रभातसमये उत्तुङ्गधवलकायोऽयन्तलीलागामी अनवरतप्रवृत्तहानो गण्डतलापतितषट्पदावलि18|| १ ०सीलसिरिया सिरि० ग, • सीला सिरियादेवी क । २ भिहाणस्स ज० क ।
SHARES
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org