SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ समराइच्च चउत्थो | भवो कहा ॥२३४॥ चउत्थो भवो सिहिजालिणिमाइसुया जं भणियमिहासि तं गयमियाणिं । वोच्छामि समासेणं धणधणसिरिमो य पइभज्जा ॥ अस्थि इहेब जम्बुद्दीवे दीवे भारहे वासे सोहम्मसुरलोयपडिच्छन्दयभूयं निच्चुस्सवाणन्दपमुइयमहाजणं अविरयपवत्तपेच्छणयसोहियं सुरसरियासलिलनिद्धोय पेरन्तं सुसम्मन परं नाम पुरवरं तुलियसुरसुन्दरीयणलडहत्तणरूबवेसविहवाहि पउरङ्गणाहिं कलियं मयरद्धयपडायाहिं। मोत्तण सव्वमन्नं परत्थसंपायणेक्कतल्लिच्छो । जत्थ पुरिसाण वग्गो वहइ जहत्थं नियं नामं ॥ तत्थ पडिवक्खनरणाहदोघट्टकेसरी सुधशू नाम राया । तस्स बहुमओ सव्वनयरेक्कसेट्ठी दीणाणाहकिविणजणवच्छलो बन्धवकु ॥२३४॥ शिखिजालिनीमातृसुतौ यद् भणितं तद्गतमिदानीम् । वक्ष्ये समासेन धनधमश्रियौ च पतिभार्ये ।। अस्ति इहैव जम्बूद्वीपे द्वीपे भारते वर्षे सौधर्मसुरलोकप्रतिछन्दकभूतम् , नियोत्सवानन्दप्रमुदितमहाजनम्, अविरतप्रवृत्तप्रेक्षणकशोभितम्, सुरसरित्सलिलनिद्वैतपर्यन्तं सुशर्मनगरं नाम पुरवरं तुलितसुरसुन्दरीजनलठभ(प्रशस्त)त्वरूपवेशविभवाभिः पौरागनाभिः कलितं मकरध्वजपताकाभिः । मुक्त्वा सर्वमन्यत् परार्थसम्पादनकतत्परः । यत्र पुरुषाणां वर्गों यहति यथार्थ निज नाम ।। तत्र प्रतिपक्षनरनाथोघट्ट(हस्ति)कसरी सुधन्वा नाम राजा। *स्य बहुमतः सर्वनगरैकश्रेष्ठी दीनानाथकृपणजनवत्सलो बान्धवकुमुदा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy