________________
समराइच्चकहा ।
॥५०५।।
जस्स इह विम्हियाओ सत्तिनियाणाणि चिन्तयन्तीओ। न समल्लियन्ति दुग्गं परचकभए वि वाहीओ ॥ एकसरघायलद्धा जस्स य करिकुम्भदारणेकरसा । न विहलन्तसरीरा गच्छन्ति पयं पि केसरिणो ॥ सोखु केसरी आगओ त्ति आयण्णिय घेत्तृण कोर्दण्डं कण्णियसरंच एगागी चैव निग्गओ पल्लीओ। न दिट्ठो य णेण नग्गोपावन्तरि केसरी | गओ तस्स समीवं । गहिओ य णेण पद्विदेसे । वावाइओ तेण वलिऊण कैहारएण केसरी । तेण विय से तोडियं उत्तिमङ्गखण्डं । तओ सो 'नत्थि मे जीवियं'' ति मन्नमाणो जलणपवेसं काउमारद्धो । मुणिओ से एस वुत्तन्तो गेहिणीए । ओ सावि आवनसत्ता तं चेत्र काउं ववसिया, वारिया वि पल्लीवइणा न विरमइ ति । तओ तेण पेसिया अम्हे तीए संधारणत्थं पिउणो से आणयणनिमित्तं । वीररसपहाणो खुसी सयणवच्छलो य । ता न याणामो, किं पडिवज्जिस्पइ ति । महादुक्खपीडिया
यह विस्मिता शक्तिनिदानानि चिन्तयन्त्यः । न समालीयन्ते ( समाश्रयन्ति) दुर्ग परचक्रभयेऽपि व्याध्यः (व्याघपत्न्यः) एकशरघात लब्धा ( प्राप्ता) यस्य च करिकुम्भदारणैकरसाः । नापि विह्वलच्छरीरा गच्छन्ति पदमपि केसरिणः ॥
स खलु केसरी आगत इत्याकर्ण्य गृहीत्वा कोदण्डं कर्णिकशरं च एकाक्येव निर्गतः पलितः । न दृष्टवानेन न्यग्रोधपादपान्तरितः केसरी | गतस्तस्य समीपम् । गृहीतश्च तेन पृष्ठदेशे । व्यापादितस्तेन वलित्वा कट्टारकेण केसरी । तेनापि च तस्य तोडितमुत्तमाङ्गखण्डम् । ततः स 'नास्ति मे जीवितम्' इति मन्यमानो ज्वलनप्रवेशं कर्तुमारब्धः । ज्ञातस्तस्यैष वृत्तान्तो गेहिन्या । ततः साऽपि आपनसत्त्वा तमेव कर्तुं व्यवसिता, वारिताऽपि पछिपतिना न विरमतीति । ततस्तेन प्रेषिता वयं तस्याः संधारणार्थं पितुस्तस्या आनयननिमित्तम् । वीररसप्रधानः खलु स स्वजनवत्सलश्च । ततो न जानीमः किं प्रतिपत्स्यत इति । महादुःखपीडिता असमर्थाश्च धर्तुमिमं १ सोय केसरी क । २ कोडंड क । ३ छुरियाए क । ४ तोडियं से उत्तिमङ्ग क । ५ जीयं क । ६ ययस्स ७ पल्लिक । ८ एसो क
सम० ४३
१२७
Jain Education Inational
For Private & Personal Use Only
छो भवो ।
||५०५।।
ainelibrary.org