SearchBrowseAboutContactDonate
Page Preview
Page 513
Loading...
Download File
Download File
Page Text
________________ समराइचकहा। भवो ॥५०४|| पढिया विज्जा । पयाणुसारितणेण लद्धं पयं धरणेण । साहिय हेमकुण्डलस्स । परितुट्ठो एसो। भणियं च णेण । भो भो महापुरिस, दिन्नं तए जीवियं मम समीहियसंपायण रायउत्तस्स, ता किं ते करेमि । धरणेण भणियं । कयं ते करणिज्ज; गच्छ समीहियं संपाडेहि । तओ हेमकुण्डलेण 'अहो से महाणुभावय' ति चिन्तिय परत्यं करेज्जासि त्ति भणिऊण दिन्नं ओसहिवलयखण्डं । पणयभङ्गभीरुत्तणेण गहियं च णेण । गओ विज्जाहरो, आगओ य धरणो निययसत्थं । अइकन्ता कइवि दियहा। अन्नया य गिरिन् इतीरंमि समावासिए सत्थे गवलजलयवण्णा वेल्लिनिबधुद्ध केसहारा बक्कलद्धनिवसणा कण्णियकोडण्डवावडग्गहत्था सुणयवन्द्रसंगया सदुक्खं रुयमाणा दिट्ठा धरणेण नाइदूरगामिणा सवरजुवाणय त्ति । सदाविया णेण पुच्छिया य । भो किंनिमित्तं रुयह त्ति । तेहिं भणियं अज्ज, अत्थि अम्हाणं कालसेणो नाम पल्लीबई । ॥५०४॥ %EKAROCURE SAIRECAUSERECISION तुष्ट एषः। भणितं च तेन-भो भो महापुरुष ! दत्तं त्वया जीवितं मम समीहितसंपादनेन राजपुत्राय, ततः किं ते करोमि । धरणेन भणितम्-कृतं त्वया करणीयम्, गच्छ समीहितं संपादय । ततो हेमकुण्डलेन 'अहो तस्य महानुभावता' इति चिन्तयित्वा 'परार्थ कुर्याः' इति भणित्वा दत्तमोषधिवलयखण्डम् । प्रणयभङ्गभीरुत्वेन गृहीतं च तेन । गतो विद्याधरः, आगतश्च धरणो निजसार्थम् । अतिक्रान्ताः कत्यपि दिवसाः। अन्यदा च गिरिणदीतीरे समावासिते सार्थे गवलजलवणों बल्लिनिबद्धो केशहारा वल्कलार्धनिवसनाः कर्णिककोदण्डव्यापृताग्रहस्ताः शुनकवन्द्रसंगताः सदुःखं रुदन्तो दृष्टा धरणेन नातिदूरगामिना शबरयुवान इति । शब्दायितास्तेन पृष्टाश्च । भोः किंनिमित्तं रुदितेति । तैर्भणितम्-आर्य । अस्त्यस्माकं कालसेनो नाम पल्लिपतिः । Jain Education Infemational For Private & Personal Use Only www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy