SearchBrowseAboutContactDonate
Page Preview
Page 512
Loading...
Download File
Download File
Page Text
________________ समराइचकहा । ॥५०३॥ ओइण्णो हिमवन्ताओ। 'मा सिरिविजयस्स अच्चाहियं भविस्स' त्ति पडिनियत्तो वेषण । पत्तो एयं निउजं, खीणयाए वेयागमणवीसमणनिमित्तं ओइणो इहई, कयं चलणतोयं उपविट्ठो कुरवयपायवसमीवे, ठिओ मुहुत्तमेतं, उच्चलिओ य उज्जेणिं । सुमरिया गयणगामिणी विज्जा, जाव अहिणवगिहीयेत्तणेण गमणसंभ्रमेण य विसुमरियं मे पर्यं । तओ सा न वहई ति उपायनिare करेमि । धरणेण भणियं । भो एवं क्वत्थिए को इह उवाओ । हेमकुण्डलेण भणियं । नत्थि उवाओ । अओ चेव रायउत्तविणाससङ्का उत्तम मे हिययं, पणस्सइ मे मई । सव्वा न अष्पपुण्णाणं समीहियं संपज्जर ति दढं विसण्णो म्हि । धरणेण afi | at for re कप्पो, जं सा अन्नैस्स समक्खं पढिज्जइ । हेमकुण्डलेण भणियं 'अस्थि' । धरणेण भणियं । जइ एवं, ता पढ; कयाइ अहं ते पयं लहामि । तभ हेमकुण्डलेण 'नत्थि अविसओ पुरिससामत्यस्स' ति चिन्तियै सामन्नसिद्धिं काऊण हिमवतः । 'मा श्रीविजयस्यात्याहितं भविष्यति इति प्रतिनिवृत्तो वेगेन । प्राप्त एतद् निकुञ्जम् । क्षीणतया वेगागमनेन विश्रमणनिमितमवतीर्ण इह । कृतं चरणशौचम्, उपविष्टः कुरबकपादपसमीपे स्थितः मुहूर्तमात्रम्, उच्चलितश्चोज्जयिनीम् । स्मृता गगनगामिनी विद्या यावदभिनवगृहीतत्वेन गगनसंभ्रमेण च विस्मृतं मया पम् । ततः सा न वहतीति उत्पातनिपातान् करोमि । धरणेन भणितम् - भो एवं व्यवस्थिते क इहोपायः । हेमकुण्डलेन भणितम् - नास्त्युपायः । अत एव राजपुत्रविनाशशङ्कया उत्ताम्यति मे हृदयम् प्रणश्यति मे मतिः । सर्वथा नाल्पपुण्यानां समीति संपद्यते इति दृढं विषण्णोऽस्मि । धरणेन भणितम् - भो अस्त्येष कल्पः यत्सान्यस्य सम पठ्यते । हेमकुण्ङलेन भणितम् - ' अस्ति' | धरणेन भणितम् - यद्येवं ततः पठ, कदाचिदहं तव पदं लभे । ततो हेमकुण्डलेन 'नास्त्यविषयः पुरुषसामर्थ्यस्य' इति चिन्तयित्वा सामान्यसिद्धिं कृत्वा पठिता विद्या । पदानुसारित्वेन लब्धं पदं धरणेन । कथितं हेमकुण्डलाय । परि१ महीयत्तणेण । २ अन्नाणं पिक । ३ चिन्तिऊण क । Jain Education International For Private & Personal Use Only छडी भवो । ||५०३॥ www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy