SearchBrowseAboutContactDonate
Page Preview
Page 511
Loading...
Download File
Download File
Page Text
________________ समराइच. कहा। भवो। ॥५०२॥ ॥५०२॥ RSHIER & सो महाणुभावो पाणसंसए वट्टए । सा वि रायधूया 'न अहमेयंमि अकयपाणभोयणे पाणवित्तिं करेमि' त्ति वामकरयलपणामियवयणपङ्कया अणाचिक्खणीयं अवस्थन्तरमणुहवन्ती दुक्खेण चिटइ ॥ एयं मे एत्थ कारणं । तारण भणियं । ईइसो एस संसारो । खेल्लण्यभूया खु एत्थ कम्मपरिणईए पाणिणो । ता अलं निव्वेएण ॥ तओ मए चिन्तियं । साहियं मे कल्लं चेव हिमवन्तपव्वयगयस्स दरिहरुग्गयं महोसहिमवलोइऊण गन्धब्बरइनामेण गन्धव्वकुमारेण मम वयंसरण । जहा भो हेमकुण्डल, सच्चो खु एस लोयवाओ, जं अचिन्तो हि मणिमन्तोसहीणं पभावो त्ति, जो एयाए ओसहीए एसो पहावो, जेण विदारियट्ठी वि खम्गाइपहारो इमीए पक्खालणोयएणं पि पणट्टवेयणं तक्खणा चेव रुज्झइ त्ति । दिट्ठपच्चया य मैए सा । ता गच्छामि अहयं हिमवन्तं गेण्हिऊण तयं ओसहिं उवणेमि सिरिविजयस्स । तओ सुमरिऊण कहंचि गयणगामिणि विजं गओ हिमवन्तपव्वयं । गहिया ओसही । गाढप्रहारीकृतेन च जित्वा शिशुपाल निर्वर्तिता जयश्रीः । प्रहारगुरुकतया च स महानुभावः प्राणसंशये बर्तते । साऽपि राजदुहिता | 'नाहमेतम्मिन्नकृतपानभोजने प्राणवृत्तिं करोमि' इति वामकरतलार्पितवदनपङ्कजाऽनाख्यानीयमवस्थान्तरमनुभवन्ती दुःखेन तिष्ठति । एतन्मेऽत्र कारणम् । तातेन भणितम्-ईश एष संसारः। खेलनकभूताः खल्वत्र कर्मपरिणत्याः प्राणिनः । ततोऽलं निदेन । ततो मया चिन्तितम्-कथितं मे कल्ये एव हिमवत्पर्वतगतस्य दरीगृहोद्गतां महौषधिमवलोक्य गान्धर्वरतिनाम्ना गान्धर्वकुमारेण मम वयस्येन । यथा भो हेमकुण्डल ! सत्यः खल्वेप लोकवादः, यदचिन्त्यो हि मणिमन्त्रौषधीनां प्रभाव इति । यत एतस्या ओषध्या एष प्रभावः, येन विदारितास्थिरपि खड्गादिप्रहारोऽस्याः प्रक्षालनोदकेनापि प्रनष्टवेदन तत्क्षणादेव रुह्यते इति । दृष्टप्रत्यया च मया सा । ततो गच्छाम्यहं हिमवन्तं गृहीत्वा तामोषधिमुपनयामि श्रीविजयाय । ततः स्मृत्वा कथंचिद् गगनगामिनी विद्यां गतो हिमवत्पर्वतम् । गृहीतौषधिः । अवतीर्णो १ नाहमेघमि क। २ खेलणय-क। ३ खग्गाइपहारेण क। ४ मम एसा ख । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy