SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ 9A कहा। भवो। ॥५०१॥ ॥५०॥ % भाणा य तारण । कुआ तुम, कास वा विमणदुम्मणा दासास। तण भोणय । विझाओ अहं । विमणदुम्मणत्ते पुण इमं कारणं । दि8 | मए विठझाओ इहागच्छमाणेण उज्जेगीए निवेयकारणं । तारण भणियं । कीइसं निव्वेयकारणं । विज्जुमालिणा भणियं । सुण । अस्थि उज्जेणीए सिरिप्पहो नाम राया। तस्स रूविणि व्व कुसुमाउहवेजयन्ती जयसिरी नाम धृया। सा य पत्थेमाणस्स वि न दिना कोकणरायपुत्तस्स सिसुवालस्स, दिना य इमेण वच्छेसरसुयस्स परोक्यारकरणेकलालसस्स सिरिविजयस्स । कुविओ सिसु. वालो। आगओ जयसिरिविवाहनिमित्तं सिरिविजओ । तओ पारद्धे महाविभूईए विवाहमहसवे निग्गया मयणवन्दणनिमित्तं समालोचिय विहाएणमवक्खन्दं दाऊणं अवहरिया सिसुवालेण जयसिरी । उट्ठाइभो कलयलो । मुणिओ वुतन्तो सिरविजएणं । लग्गो मग्गओ। समासाइओ सिसुवालो । आवडियमाओहणं । गाढपहारीकएणं च जेऊण सिसुवालं नियत्तिया जयसिरी पहारगरुययाए य दृश्यसे । तेन भणितम्-बिन्ध्यादहम् , विमनोदुमनस्त्वे पुनरिद कारणम् । दृष्टं मया विन्ध्यादिहागच्छता उज्जयिन्यां निर्वेदकारणम् । तातेन भणितम्-कीदृशं निर्वेदकारणम् । विद्युन्मालिना भणितम्-शृणु । अस्त्युज्जयिन्यां श्रीप्रभो नाम राजा । तस्य रूपिणीव कुसुमायुधवैजयन्ती जयश्री म दुहिता | सा च प्रार्थयमानस्यापि न दत्ता कोङ्कणराजपुत्रस्य शिशुपालस्य, दत्ताऽनेन वत्सेश्वरसुतस्य परोपकारकरणकलालसस्य श्रीविजयस्य । कुपितः शिशुपालः । आगतो जयश्रीविवाहनिमित्तं श्रीजयः । ततः प्रारब्धे महाविभूत्या विवाहमहोत्सवे निर्गता मदनवन्दननिमित्तं समालोच्य विहायसाऽवस्कन्दं दत्त्वाऽपहृता | शिशुपालेन जयश्रीः । उत्थितः कलकलः । ज्ञातो वृत्तान्तः श्रीविजयेन । लग्नो मार्गतः । समासादितः शिशुपालः । आपतितमायोधनम् । १ संवुत्तो क । २ महानिव्वेय-ख । ३ रुविच क-ख । ४ सिसुपालस्स ख । ५ इमेण सिरिप्पहनरवहणा क । ६ मयणपूयानिमित्तं । ७ उद्धाइओ ख । ८ जिणिऊण क। % % % Jain onu na For Private & Personal Use Only Vinelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy