SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ छट्ठो समराइच-दू कहा। भवो। ॥५०॥ ॥५०॥ सराराहानामत्तमालाचय आउाच्छ ऊण नयारमहन्तए सपारवाराआ वहुआ, मालयाआ य एपास । पहादणपयाणराह च गच्छ । माणाणं अइकन्ता कइवि दियहा ॥ ____ अन्नया य परिवहन्ते सत्थे दिवो धरणेण एगमि वणनिउजे अञ्चन्तसोमवो उप्पायनिवाए करेमाणो विज्जाहरकुमारओ। गओ तस्स समीवं । पुच्छिओ य एसो । भो किंनिमित्तं पुण तुमं असंजायपक्खो विय गरुडपोयओ मुहवियारोवलविखज्जमाणनहङ्गणगमणसुभो विय उप्पायनिवाए करेसि । आचिक्ख, जइ अकहणिज्जन होइ । तओ अहो से भावन्नुयया, अहो आगई, अहो वयणविन्नासो' त्ति चिन्तिऊण भणियं विज्जाहरेण । भो, सुण । अहं खु वेयडुपवए अमरपुरनिवासी हेमकुण्डलो नाम विजाहरकुमारो अणभत्थविज्जो सयनिओयपरो तत्थेव चिट्ठामि, जाव समागओ तायस्स परममित्तो विज्जुमाली नाम विज्जाहरो। -इति । अव्यापादित एव वियुक्तः खल्वेषः । गतौ च सार्थवाहपुत्रौ एक प्रयाणकम् । प्रेषिते चैतयोबन्धुदत्तपञ्चनन्दिभ्यां शरीरस्थितिनिमित्तमालोच्य आपृच्छच नगरीमहतः सपरिवारे वध्वौ, मिलिते चैतयोः । प्रतिदिनप्रयाणकैश्च गच्छतोरतिक्रान्ताः कत्यपि दिवसाः ॥ अन्यदा च परिवहति सार्थे दृष्टो धरणेन एकस्मिन् वननिकुब्जेऽत्यन्तसौम्यरूप उत्पातनिपातान् कुर्वन् विद्याधरकुमारः । गास्तस्य समीपम् । पृष्टश्चैवः । भोः किंनिमित्तं पुनस्त्वमसंजातपक्ष इव गरुडपोतको मुखविकारोपलक्ष्यमाणनभोङ्गणगमनोत्सुक इव उत्पातनिपातान् करोषि । आचक्ष्व यद्यकथनीयं न भवति । 'ततोऽहो तस्य भावज्ञता, अहो आकृतिः, अहो वचनविन्यासः' इति चिन्तयित्वा भणित विद्याधरेण । भोः ! शृणु । अहं खलु वैताव्यपर्वतेऽमरपुरनिवासी हेमकुण्डलो नाम विद्याधरकुमारोऽनभ्यस्तविद्यः स्वनियोगपरस्तत्रैव तिष्ठामि, यावत् समागतस्तातस्य परममित्रं विद्युन्माली नाम विद्याधरः । भणितश्च तातेन । कुतस्त्वम्, कस्माद् वा विमनस्कदुर्मनस्को १ -मालोचिऊण पुच्छिऊग क। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy