________________
समराइच्चकहा ।
॥४९९ ॥
राणं । देवनन्दिा भणियं । जुत्तमेयं, को एत्थ दोसो । तभ निवेइयं पउराणं । बहुमयं च तेसिं । सदाविया य तेसिं जणणिजणया । साहिओ वुत्तन्तो, बहुमओ य तेसिं पि । तओ काराविया सवहं 'न तुम्भेहिं एएसिं संवाहणा कायव्वा' । सदाविया धरण देवनन्दी | सेमपियं पत्तेयं ते सिं पञ्चदीणारलक्खमाणं भण्डमोल्लं । कयं ववस्थापत्तयं 'जो चेव एएसि संवच्छरब्भन्तरे अधिययरदविणजाएण पोरुसं पडइम्स, तस्सेव सन्तिएण रहवरेण गन्तव्यं, न इयरस्स' । दिना य णेहिं सहत्या । मुद्दियं पत्तयं । छूढं पउरभण्डारे । निग्गया नियपरिवारपरियरिया महया चडयरेण धरणदेवनन्दी; गेव्हिऊण जहोचियं भण्डं पयट्टा देखन्तरं, एगो उत्तरावह, अवरो पुत्रदेसं । एत्थन्तरंमि चिन्तियं लच्छीए । दीहाणि देसन्तराणि, सुहेण विओओ, दुक्खेण समागमो; ता न याणामो अन्तराले किमहं पाविति । अवावा व विउत्तो खु एसो । गया य सत्थवाहपुत्ता एवं पयाणयं । पेसियाओ य एएसिं बन्धुदत्तपञ्च नन्दीहिं प्रमाणम् । धरणेन भणितम्- निवेदयत पौरेभ्यः । देवनन्दिना भणितम् - युक्तमेतत्, कोऽत्र क्षेषः । ततो निवेदितं पौरेभ्यः । बहु तेषाम् | शब्दायितौ च तयोर्जननीजनकौ । कथितो वृत्तान्तः, बहुमतश्च तयोरपि । ततः कारितौ शपथं 'न युष्माभिरेतयोः संवाहना (सहायता) कर्त्तव्या । शब्दायितौ धरणदेवनन्दिनौ । समर्पितं प्रत्येकं तयोः पञ्चदीनारलक्षप्रमाणं भाण्डमौल्यम् । कृतं व्यवस्थापत्रम् 'य एवैतयोः संवत्सराभ्यन्तरेऽधिकतरद्रविणजातेन पौरुषं प्रकटयिष्यते तस्यैव सत्केन रथवरेण गन्तव्यम्, नेतरस्य ' । दत्तौ चाभ्यां स्वहस्तौ । मुद्रितं पत्रम् । क्षिप्तं पौरभाण्डागारे । निर्गतौ निजपरिवारपरिवृत्तौ महताऽऽम्बरेण धरणदेवनन्दिनौ, गृहीत्वा यथोचितं भाण्डं प्रवृत्तौ देशान्तरम् । एक उत्तरापथम् अपरः पूर्वदेशम् ।
अत्रान्तरे चिन्तितं लक्ष्म्या दीर्घाणि देशान्तराणि, सुखेन वियोग:, दुःखेन समागमः, ततो न जानामि, अन्तराले किमहं प्राप्स्यामि १ आगतूण उवविद्या पणामपुण्वयं' इत्यधिकः पाठः क पुस्तके | २ किमेत्थं भविस्स त्तिक ।
Jain Education International
For Private & Personal Use Only
छट्टो भवो ।
॥४९९ ।
www.jainelibrary.org