SearchBrowseAboutContactDonate
Page Preview
Page 507
Loading...
Download File
Download File
Page Text
________________ समराइचकहा। भवो। समीवं । अब्भुढिया य णेहिं । अणुसासिया चारिएहिं । साहिओ पउराहिप्पाओ। 'अहो सोहणं ति' परितुद्यो देवनन्दी । असोहणं तिला ओ धरणो । भणियं च तेण । भो भो महन्तया, जं तुम्भे आणवेह, तमवस्सं मऐ कायचं। किंतु पडिवोहिओ अहं तुम्भेहिं लजिओ य अत्तणो चेट्टिएणं, महई मे ओहावणा, आमगन्भपायं च मन्नेमि अत्ताणयं । ता एवं मे अणुग्गहं करेह । ओसारिज्जन्तु एए रहवरा । गच्छामो य अम्हे इओ अजेय देसन्तरं । तओ संबच्छरेण जो चेव णे पैह्रयं दविणजायं विढविऊण इहागच्छिय अहियं सप्पुरिसचेद्वियं करेस्सइ, तस्सेव सन्तिओ रहो इपीए चेव तेरसीए पविसिस्सइ वा निक्खमिस्सइ वा । चारिएहिं भणियं । अलमेहणा अभिनिवेसेण । धरणेण भणियं । न अन्नहा मे निव्वुई होइ । चारिएहिं भणियं । पैउरामेत्थ पमाणं । धरणेण भणियं । निवेएह पउ ॥४९८॥ ॥४९८॥ COSMOSLUGUST वक्तव्यौ इति भणित्वा विसर्जिता वचनविन्यासकुशला धर्मार्थविशारदाः परिणता वयोऽवस्थया निवास उपशमस्य इहपरलोकापायदर्शकाः सुस्थिताः धर्मपक्षे सकलनगरीजनबहुमताश्चत्वारश्चारिकाः (प्रधानपुरुषाः)। गतास्ते तयोः समीपम् । अभ्युत्थिताश्च ताभ्याम् । अनुशासितौ च चारिकैः । कथितः पौराभिप्रायः । अहो शोभनमिति परितुष्टो देवनन्दी । अशोभनमिति लज्जितो धरणः । भणितं च तेन भो भो महान्तः ! यद् यूयमाज्ञापयत तवश्यं मया कर्तव्यम् । किंतु प्रतिबोधितोऽहं युष्माभिः, लज्जितश्चात्मनश्चेष्टितेन, महती मेऽपभावना, आमगर्भप्रायं च मन्ये आत्मानम् । तत एवं मेऽनुग्रहं कुरुत । अपसार्येतामेतौ रथवरौ । गच्छावश्चावामितोऽद्यैव देशान्तरम् । ततः संवत्सरेण य एवावयोः प्रभूतं द्रविणजातमुपाय इहागत्याधिक सत्पुरुषचेष्टितं करिष्यति तस्यैव सत्को रथोऽस्यामेव त्रयोदश्यां प्रवेक्ष्यति वा निष्क्रमिष्यते वा । चारिकर्भणितम्-अलमेतेनाभिनिवेशेन । धरणेन भणितम्-नान्यथा मे निर्वृतिर्भवति । चारिणितम्-पौरा अत्र १ मे क। २ बहुयं क । ३ पउरमेस्थ क । Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy