________________
समराइच
कहा ।
॥४९७॥
भयं । भो भो धरण, अह केण उण अहं भवओ ऊणओ, जेण रहवरं ओसारेमि । धरणेण भणियं । भो भो देवनन्दि, तुल्ल मेवेयं । एवं चक्का दुवे विसेद्विषुत्ता । रुद्धो निम्नमपवे समग्गो नायरयाणं । पवित्थिष्णो जगवाओ । विन्नाओ एस वुत्तन्तो नयरिमहन्तर्हि । आलोचियं च णेहिं । दुवे विखु महापुरिसपुत्ता, न खलु एत्थ एगस्स वि निरागरणं जुज्जइति । वा इमं एत्थ पत्तयालं; निभच्छिन्ति एए । जहा 'कीस तुब्भे पुत्रपुरिसज्जिएणं विवेणं गव्यमुव्वहह । केण तुम्हाण नियभुवज्जिएणं दविणजा पूर्ण दिन्नं महादाणं | केण वा काराविओ धम्माहिगारो । केण वा अभुद्धरिओ विहलवग्गो । केण वा परिओसिया जणणिजणया । ता क्रिमेणा निरत्थपण बुहजणोवहसणिज्जेण अहो पुरिसियापारण चेट्ठिएणं । अओ उवसंहरह एयं, ओसारेह नियनियथामाओ चेत्र पिद्वभो रहवरे' किमन्नेति । एवमालोचिऊण 'इणमेव तुम्भेहिं ते वत्तव्य' त्ति भणिऊण विसज्जिया वयणविश्वासकुसला धम्मत्यविसारया परिणया Tracere निवास उसमस्त इहपरलोयावायदंसगा सुट्टिया धम्मपक्खे सयलनयरिजण बहुमया चत्तारि चारिया | गया ते तेसिं भो भो धरण ! अथ केन पुनरहं भवत ऊनः, येन रथवरमपसारयामि । धरणेन भणितम् - भो भो देवनन्दिन् ! तुल्यमेवैतत् । एवं च विरोधितौ द्वावपि श्रेष्ठपुत्रौ । रुद्धो निर्गमप्रवेशमार्गों नागरिकाणाम्। प्रविस्तीर्णो जनवादः । विज्ञात एष वृत्तान्तो नगरीमहद्भिः । आलोचितं च तैः । द्वावपि खलु महापुरुषपुत्रौ न खल्वत्र एकस्यापि निराकरणं युज्यते इति । तत इमत्र प्राप्तकालम्, निर्भत्स्यैते एतौ, यथा कस्माद् युवां पूर्वपुरुष जितेन विभवेन गर्व मुद्रथः । केन युवयोर्निजभुजोपार्जितेन द्रविणजातेन दत्तं महादानम्, केन वा कारितो धर्माधिकारः, केन वाऽभ्युद्घृतो दिलवर्गः केन वा परितोषितौ जननीजनकौ । ततः किमेतेन निरर्थकेन बुधजनोपहसनीयेनाहोपुरुषिकाप्रायेण चेष्टितेन । अत उपसंहरतैतद्, अपसारयत निज निजस्थानादेव पृष्ठतो रथवरौ, किमन्येनेति । एवमालोच्य 'इदमेव युष्माभिस्तौ
१ धम्मस्स क ।
પ
Jain Education International
For Private & Personal Use Only
छट्टो भवो ।
॥४९७॥
www.jainelibrary.org.