SearchBrowseAboutContactDonate
Page Preview
Page 505
Loading...
Download File
Download File
Page Text
________________ समराइचकहा ॥४९६॥ से नामं लच्छिति । पत्ता य जोव्वणं । अचिन्तणीययाए कम्मपरिणामस्स भवियन्वयाए निओएण महाविभूईए परिणीया य hi | अथ पीई धरणत लच्छीए, न उण तीए धरणंमि । चिन्तेइ एसा । अलं मे जीवलोएण, जत्थ धरणो पइदिणं दीसह ति । एवं च विडम्बणापायं विसय मुहमणुहवन्ताणं अक्कन्तो कोइ कालो || अन्नाय पयते मयणमहूसवे कीलानिमित्तं पयट्टो रहवरेण धरणो मलयसुन्दरं उज्जाणं । पत्तो नयरिदुवारदेसं । एत्थन्तरं मि ओ चैव उज्जाणाओ कीलिऊणागओ रहवरेण नयरिदुवार देसभायं पञ्चनन्दि से द्वित्तो देवनन्दि त्ति । मिलिया रहवरा दुवारदेसभाए | वित्थष्णयाए रहवराणं न दोन्हं पि निग्गमणपवेसभूमी । भणियं च देवनन्दिना । भो भो धरण, ओसारेहि ताव रहवरं, जाव विस रहो ति । धरणेण भणियं । अइगओ मे रहो, न तीरए वालेउं । ता तुमं चेन ओसारेहि, जाव मे नीसरइ ति । देवनन्दिणा यौवनम् । अचिन्तनीयतया कर्मपरिणामस्य भवितव्यताया नियोगेन महाविभूत्या परिणीता च तेन । अस्ति प्रीतिर्धरणस्य लक्ष्म्यां न पुनस्तस्या धरणे । चिन्तयत्येषा - अलं मे जीवलोकेन, यत्र धरणः प्रतिदिनं दृश्यते इति । एवं च विडम्बनाप्रायं विषयसुखमनुभवतो रतिक्रान्तः कोऽपि कालः ॥ अन्यदा च प्रवृत्ते मदनमहोत्सवे क्रीडानिमित्तं प्रवृत्तो रथवरेण धरणो मलयसुन्दरमुद्यानम् । प्राप्तो नगरीद्वारदेशम् अत्रान्तरे तत एवोद्यानात् क्रीडित्वा गतो रथवरेण नगरीद्वारदेशभागं पञ्चनन्दिश्रेष्ठिपुत्रो देवनन्दीति । मिलितौ रथवरौ द्वारदेशभागे । विस्तीर्णतया रथवरयोर्नद्वयोरपि निर्गमनप्रवेशभूमिः । भणितं च देवनन्दिना - भो भो धरण ! अपसारय तावद् रथवरम्, यावन्मे प्रविशति रथ इति । धरणेन भणितम् - अतिगतो मे रथः, न शक्यते वालयितुम् । ततस्त्वमेवापसारय, यावन्मे निःसरतीति । देवनन्दिना भणितम् १ देवनंदिणा भणियं क । २ रहवरं ताव ख । Jain Education International For Private & Personal Use Only भवो ॥४९६॥ www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy