________________
समराइचकहा ।
॥४९५॥
सिरोहराए तमरु फुललगहियकमला धवलकरिवरेहिं दिव्यकञ्चणकलसेहिं अहिसिच्यमाणा सिरी वयणम्यरं पविसमाणि ति । ततं दट्ट्ण विद्धा एसा । साहिओ तीए हेरिसनिन्भराए दइयस्स । भणिया य णेणं । सुन्दरि, सिरिनिवासो ते पुत्तो भविस्स । पस्यमिमी । तओ विसेसेण विग्गसंपायणरयाए अकन्तो कोइ कालो । पत्तो सूइसमओ । पसूया य एसा, जाओ से दारओ निवेइओ परितोस नामाए चेडियार बन्धुदत्तस्य । परितुट्टो एसो । दिन्नं तीए पारिओसियं । कयं उचियं करणिज्जं । अइकन्तो मासो दारयस्स | पट्टावियं च से नामं प्रियामहस्स सन्तियं धरणोति । पत्तो कुमारभावं । गाहिओ कलाकलावं । निम्माओ य तत्थ पयाणुसारी संवृत्तो ॥
एत्थन्तरंमि सो विनयजीवनारओ तओ नरयाओ उच्चविऊण पुणो संवारमाहिण्डिय अणन्तरभवे तहाविहमणुद्राणं काऊण atr चैव नरोए कत्तियस्स सेद्विस्त जयाए भारियाए कुच्छिसि इत्थियत्ताए उन ति । जाया कालककमेण । पट्टावियं च काञ्चनकलशाभ्यामभिषिच्यमाना श्रीर्व नेनोदरं प्रविशन्तीति । ततस्तां दृष्ट्वा विबुद्वैषा । कथितस्तया हर्षनिर्भरया दयिताय । भणिता च तेन - सुन्दरि ! श्रीनिवासस्ते पुत्रो भविष्यति । प्रतिश्रुतमनया । ततो विशेषेण त्रिवर्गसंपादनरताया अतिक्रान्तः कोऽपि कालुः । प्राप्तः प्रसूतिसमयः । प्रसूता चैषा, जातस्तस्थ दारकः, निवेदितः परितोषानाम्न्या चेटिका बन्धुरताय । परितु एषः । दत्तं तस्यै पारितो किम्, कृतमुचितं करणीयम् । अतिक्रान्तो मासो दारकस्य । प्रतिष्ठापितं च तस्य नाम पितामहस्य सत्कं धरण इति । प्राप्तः कुमारभावम्, माहितः कलाकलापम् । निर्मायच तत्र पदानुसारी संवृत्तः ||
अत्रान्तरेस विजयजीवनारकः ततो नरकादुद्धृत्य पुनः संसारमा हिण्ड्य् अनन्तरभवे तथाविधमनुष्ठानं कृत्वा तस्यामेव नगर्यां कार्तिकस्य श्रेष्ठिनो जयाया भार्यायाः कुक्षौ स्त्रीतयोपपन्न इति । जाता कालक्रमेण । प्रतिष्ठापितं च तस्या नाम लक्ष्मीरिति । प्राप्ता च १ परिहरिस- क । २ तेण क । ३ पियामहसंतिथं क ।
Jain Education International
For Private & Personal Use Only
छट्टो
भवो ।
॥४९५॥
www.jainelibrary.org