SearchBrowseAboutContactDonate
Page Preview
Page 503
Loading...
Download File
Download File
Page Text
________________ समराइचकहा । ॥४९४॥ मणीभूओं बन्धुदत्तो नाम सेट्ठिति । सो य परम्मुद्दों परकलते न अन्मत्थणाएं, अंबुद्धौ परविभवे न धम्प्रोवज्जणे, असंतुडो परोवयारे नागमे, अहिओ पीईए न मच्छरेणं, दरिदो दोसेहिं न विहवेणं । तेण सा नयी मलय पित्र पारिजाएण वसन्तो विय कुसुमपाउससिविमेावलीए सरयकालो विय चन्द्रमण्डलेणं अहियं विभूसिय त्ति । तस्स कमलायरस्त विय विलुप्पड़ कोसो मित्तमण्डलेण, कप्पतरुवरस्स विय खन्धे पायें काऊण गहियाई फलाई अस्थिविद्वेण । तस्स समाण कुलरूव विहवसहावा हारप्पहा नाम भारिया । स इमी सह धम्मत्थअभग्गपसरं विसय मुहमणुहेविंसु ति । इओ य सो आणयकप्पवासी देवो तम्मि देवलोए अहाउयं पालिऊण चुओ समाण समुप्पन्नो हारप्पहाए कुच्छिसि । दिट्ठा य णाए तीए चेव रयणीए चरिमजामंमि सुमिणए दिव्यप उमासणोदुगुल्लविणा विविहरयणख चियरसणाकलावा सुकुमालमिउर्फ सेग उत्तरीपण पच्छाइयपओहरा मुत्तावली विहूसियाए बन्धुदत्तो नाम श्रेष्ठीति । स च पराङ्मुखः परकलत्रे नाभ्यर्थनायाम्, अलुब्धः परिभवे न धर्मोपार्जने, असंतुष्टः परोपकारे न धनागमे, अधिगतः प्रीत्या न मत्सरेण, दरिद्रो दोषैर्न विभवेन । तेन सा नगरी मलयवनमिव पारिजातेन वसन्त इव कुसुमोमेन प्रावृदश्रीरिव मेघावल्या शस्काल इव चन्द्रमण्डलेनाधिकं विभूषितेति । तस्य कमलाकरस्येव विलुप्यते कोशो मित्रमण्डलेन, कल्पतरुवरस्येव स्कन्धे पादं कृत्वा गृहीतानि फलान्यर्थिनिवहेन । तस्य समानकुल- रूप- विभव-स्वभावा हारप्रभा नाम भार्या । सोऽनया सह धर्मार्थाभग्नप्रसरं विषयसुखमन्वभवत् । इतश्च स आनतकल्पवासी देवो तस्मिन् देवलोके यथायुष्कं पालयित्वा च्युतः सन् समुत्पन्नो हारप्रभायाः कुक्षौ । दृष्टा चानया तस्यामेव रजन्यां चरमयामे स्वप्ने दिव्यपद्मासनोपविष्टा धवलदुकूलनिवसना विविधरत्नखचितरसनाकलापा सुकुमारमृदुस्पशृणोत्तरीयेण प्रच्छादितपयोधरा मुक्तावलिविभूषितशिरोधरया [विभ्राजमाना ] रवन्मधुकरो कुछगृहीतकमला धवलकरिवराभ्यां दिव्य१ - मणुभविसुक । २ अहाउयमणुक । ३ महुयरफुल्ल - ख । Jain Education International For Private & Personal Use Only छो भवो । ॥४९४॥ www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy