SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Page Text
________________ समराइच कहा ॥४९३॥ ॥छट्ठो भवो॥ . जयविजया य सहोयर जं भणियमिहासि तं गयमियाणि । वोच्छामि पुनविहियं धरणो लच्छी य पइभज्जा ॥ ____ अस्थि इहेब जम्बुद्दीवे दीवे मारहे वासे परिहरिया अहम्मेणं वज्जिया कालदोसेण रहिया उवद्दवेण निवासो नयसिरीए मायन्दी नाम नयरी। जीए महुमत्तकामिणिलीलाचंकमणणेउररवेण । भवणवणदीहिओयररया वि हंसा नडिज्जन्ति ॥ जीए सरलसहावो पियंवओ धम्मनिहियनियचित्तो। पढमाभासी नेहालुओ य पुरिसाण वग्गो ति ॥ | तत्थ दरियारिमदणो मुकयधम्माधम्मववत्थो [कालो व्ध रिवूणं] कालमेहो नाम नरवई । तस्स अईव बहुमओ सयलनयरिसेहिचूडा जयविजयौ च सहोदरौ, यद् भणितं तं गतमिदानीम् । वक्ष्ये पूर्वविहितं धरणो लक्ष्मीश्च पतिभायें ।।। अस्तीहैव जम्बूद्वीपे द्वीपे भारते वर्षे परिहृताऽधर्मेण, वर्जिता कालदोषेण, रहिता उपद्रवेण, निवासो नयश्रियो माकदीनाम नगरी । यस्यां मधुमत्तकामिनीलीलाचंक्रमणनूपुररवेण । भवनदीपिकोदररता अपि हंसा गुप्यन्ते (व्याकुलीक्रियन्ते) ॥ रस्यां सरलस्वभावः प्रियंवदो धर्मनिहितनिजचित्तः। प्रथमाभाषी स्नेहालुकश्च पुरुषाणां वर्ग इति ॥ तत्र दृप्तारिमर्दनः सुकृतधर्माधर्मव्यवस्थः काल इव रिपूणां कालमेघो नाम नरपतिः । तस्यातीव बहुमतः सकलनगरीश्रेष्ठिचूडामणीभूतो १ नास्ति स्व पुस्तके । २ चूडामणी ख । सम०४२ १२४ Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy