________________
पञ्चमो भवो
॥४९२॥
समराइच्च-1 द पाययाए पावकम्मुणो विसुद्धयाए लेसाभावस्स थिरयाए संजमधिईए आसन्नयाए परमपयस्स अपरिवडियमुहपरिणामो चइऊण | कहा देहं समुप्पन्नो आणयाभिहाणे देवलोए सिरिप्पहे विमाणे अट्ठारससागरोवमाऊ वेमाणिओ ति । विजयओ वि य तं वावाइऊण
महाणुभावं कयकिच्चं मन्नमाणो अप्पाणं पविट्ठो नयरिं । सेससाहुणो वि गोसे गया सणंकुमारायरियसमीवं । साहिओ सयल४९२॥ वुत्तन्तो आयरियस्स । सुसीसो त्ति काऊणमणन्नसरिसं कयं परिदेवणं गुरुणा । इयरो वि य विजयनरवई तयप्पभूइमेव महया
पावोदएण समुप्पन्नमहावाहिवेयणो 'जओ वावाइनो' ति एडहमेत्तेणमप्पाणं कयत्थं मन्नमाणो अहाउयं पालिऊण दुक्खमच्चुणा मओ समाणो उप्पन्नो पङ्कप्पहाए पुढवीए दससागरोवमाऊ महाघोरनारओ ति ॥
॥पञ्चमं भवग्गहणं समत्तं ॥ प्रायतया पापकर्मणो विशुद्धतया लेश्याभावस्य स्थिरतया संयमधृत्या आसन्नतया परमपदस्य अपरिपतितशुभपरिणामश्च्युत्वा देह समुत्पन्न आनताभिधाने देवलोके श्रीप्रभे विमाने अष्टादशसागरोपमायुष्को वैमानिक इति । विजयोऽपि च तं व्यापाद्य महानुभावं कृतकृत्यं मन्यमान आत्मानं प्रविष्टो नगरीम् । शेषसाधवोऽपि प्रातर्गताः सनत्कुमाराचार्यसमीपम् । कथितः सकलवृत्तान्त आचार्याय । सुशिष्य इति कृत्वाऽनन्यसदृशं कृतं परिदेवनं गुरुणा । इतरोऽपि च विजयनरपतिस्तत्प्रभृत्येव महता पापोदयेन समुत्पन्नमहाव्याधिवे
नो 'जयो व्यापादितः' इति एतावन्मात्रेणात्मानं कृतार्थ मन्यमानो यथायुष्कं पालयित्वा दुःखमृत्युना मृतः सन्नुत्पन्नः पङ्कप्रभायां पृथिव्यां दशसागरोपमायुष्को महाघोरनारक इति ।
इति श्रीयाकिनीमहत्तरासूनु--परमगुणानुरागि-परमसत्यप्रियश्रीहरिभद्राचार्यविरचितायां
समरादित्यकथायां संस्कृतानुवादे पश्चमभवग्रहण समाप्तम् ॥
CRASHTRA
HEESECXICLESECRE
S
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org