________________
P
समराइच्च
| पञ्चमो
भवो
Ô -
॥४९१॥
॥४९
॥
RASARAKA
अइसंकिलिट्टकम्माणुवेयणे जो उ होइ परिणामो । सो संकिलिकम्मस्स कारणं जमिह पाएण ॥ समागया रयणी । भणिया य राइणा पुधपेसिया वावायगपुरिसा। अरे अज्जं तं दुरायारं वावाएमो त्ति । पडिस्सुयमणेहिं । अत्थमिओ मियको । कइवयपुरिसपरिवारिओ गओ जयाणगारसमीवं विजयो। दिवो य णेण निवायसरणपदीवो व्व सज्झाणसंगओ भयवं । तिव्वाणुहावकसाओदएणं च कड़ियं मण्डलग्गं । अहिययरं गहिओ कसाएहिं । अवगया सुकयवासणा, पवत्तो महामोहो, आसगलियो तिव्वकम्मपरिणईए णकोवाणलेण पहओ सिरोहराए, एगपहारेणेव पाडियं उत्तिमङ्गं । 'विजयकुमारो चेव एसो' त्ति 'अहो विचित्तया जीवचरियाणं, अचिन्तणीया कम्मुणो गइ' त्ति चिन्तिऊण अवगया साहुणो ॥ भयवं पुण गम्भीरयाए आसयस्स विसुद्धयाए मेत्तीए अचलिययाए झागस्स निम्ममयाए सरीरे भावियाए जिणवयणस्स खीण
अतिसंक्लिष्टकर्मानुवेदने यस्तु भवति परिणामः । स संक्लिष्टकर्मणः कारणं यदिह प्रायेण ॥ समागता रजनी । भणिताश्च राज्ञा पूर्वप्रेषिता व्यापादक पुरुषाः । अरे अद्य तं दुराचरं व्यापादयाम इति । प्रतिश्रुतमेभिः । अस्तमितो मृगाङ्कः । कतिपयपुरुषपरिवृतो गतो जयानगारसमीपं विजयः । दृष्टस्तेन निवातशरणप्रदीप इव सद्धथानसंगतो भगवान् । तीव्रानुभावकषायोइयेन च कृष्टं मण्डलायम् । अधिकतरं गृहीतः कषायः । अपगता सुकृतवासना, प्रवृत्तो महामोहः, (आसगलिओ दे.) आक्रान्तः तीत्रकर्मपरिणत्या । प्रवर्धमानकोपानलेन प्रहतः शिरोधरायाम् । एकप्रहारेणैव पातितमुत्तमाङ्गम् । 'विजयकुमारश्चैव एषः' इति अहो विचित्रता जीवचरितानाम्, अचिन्तनीया कर्मणो गतिः' इति चिन्तयित्वाऽपगताः साधवः ।।
भगवान् पुनर्गम्भीरतयाऽऽशयस्य विशुद्धतया मैत्र्या अचलिततया ध्यानस्य निर्भमतया शरीरे भाविततया जिनवचनस्य क्षीण१ हरे क । २ निब्वायसरणपइवो क । ३ -सन्ना क । ४ जीवाणमुवरि मेत्तीए के । ५ भावणाए ।
8888
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org