SearchBrowseAboutContactDonate
Page Preview
Page 499
Loading...
Download File
Download File
Page Text
________________ समराइच्च कहा भवी ॥४९॥ CORRUAROORA एसो संसारवासाओ त्ति मुणिओ से अहिप्पाओ । भणिओ य एसो। महाराय, अवगयं चेव तए एयं, जहा कम्मपरिणामफलंद पश्चमो संसारियाण सत्ताणं सुहं दुक्खं च । सव्वे य सत्ता सुहं अहिलसन्ति, न दुक्खं । मूलं पुण इमस्स धम्मो । तस्स परिणामो सुरुवया | पियसमागममुहाई सोहग्गं अरोगया विउला य भोया । ता अवलम्बेहि सयलसोक्खनिहाणभूयं धम्म, आयरसु मेत्ति, वेट्टहि दाणं, करेहि सव्वसत्तेमु दयं ति । विजएण चिन्तियं । समुप्पन्नं इमस्स मरणभयं, अओ एवं भणाइ । ता कहिं बच्चइ ति । चिन्तिऊण ॥४९॥ भणियं च णेण । भयवं, जं तुम आणवेसि । अन्नं च, जयप्पभूइमेव पडिवन्नो तुमं वीयरागभासियं धम्म, तैयप्पभूइमेव आढत्तं मए इमं । भयवया भणियं । सोहणं कयं तए । तओ कंचि वेलं पज्जुवासिऊण पविट्ठो नयरिं । चिन्तियं च णेण । अज्जेव एवं दुरायारं वावाएमि । पसन्ते वि भयवन्ते पुचकयकिलिट्टकम्मपरिणई चेवेत्थ कारणं विजयस्स । भणियं च तश्च भगवता। कथितश्च तस्मै सर्वज्ञभाषितो धर्मः । न विरक्त एष संसारवासादिति ज्ञातस्तस्यामिप्रायः । भणितश्चैषः । महाराज ! अवगतमेव त्वयैतद्, यथा कर्मपरिणामफलं सांसारिकाणां सत्त्वानां सुखं दुःखं च । सर्वे च सत्त्वा सुखमभिलषन्ति, न दुःखम् । मूलं पुनरस्य धर्मः। तस्य परिणामः सुरूपता प्रियसमागमसुखानि सौभाग्यमरोगता विपुलाश्च भोगाः। ततोऽवलम्बस्व सकलसौख्यनिधानभूतं धर्मम् , आचर मैत्रीम् , वर्तय दानम् , कुरु सर्वसत्त्वेषु दयामिति । विजयेन चिन्तितम्-समुत्पन्नमस्य मरणभयम्, अत एवं भणति । ततः कुत्र ब्रजति ? इति चिन्तयित्वा भणितं च तेन । भगवन् ! यत्त्वमाज्ञापयसि । अन्यच्च यत्प्रभृत्येव प्रतिपन्नस्त्वं वीत रागभाषितं धर्म तत्प्रभृत्येवारब्धं मयेदम् । भगवता भणितम्-शोभनं कृतं त्वया। ततः काश्चिद् वेलां पर्युपास्य प्रविष्टो नगरीम् । चिन्तितं च तेन-अद्यैव एतं दुराचारं व्यापादयामि । प्रशान्तेऽपि भगवति पूर्व कृतम्लिष्टकर्मपरिणतिरेवात्र कारणं विजयस्य । भणितं च १ आरोग्गया ख । २ दवावेहि क । ३ जयप्पभिइमेव क । ४ तयप्पभिइमेव क। AAAAAAAAAACAR Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy