________________
समराइच्च
कहा
॥४८९ ॥
૧૨૩
Jain Education Is
लोणनिमित्तं कायन्दि चैव गओ जयाणगारो । निवेश्यं राइणो । कुविओ एसो तेसिं वावायगपुरिसाणं । सद्दाविया णेणं पुच्छिया । अरे कत्थ वा कहं वा तुम्भेहिं सो समणगरूपधारी वेरिओ मे वावाइओ ति । तओ तेहिं विनायतयागमणेहिं भणियं । देव, नन्दिवद्ध सन्निवेसे । केसालंकारविगमेण न पञ्चभिन्नाओ अम्हेहिं । तओ पुच्छिओ तत्थ एगो समणगो 'कहिं कयमो वा एत्थ जओ' त्ति । तेण भणियं । एत्थ नागदेवहरए जो एस झाणमुवगओ त्ति । तओ 'सुन्नमेव तमुज्जाणं' ति गन्तूण वावाइओ अहिं । राणा भणियं । अन्नो कोइ तबस्सी तुन्भेहिं वावाइओ, सो उण महापावो इहागओ ति । तेहिं भणियं । देव, न सम्मं वियाणामो । राइणा भणियं । 'किं गयं एत्थ संपयं वावाएस्सामो' । पडिस्सुयं च णेहिं । निग्गओ य एसो नियैमन्दिराओ भयवन्तदंसणनिमित्तं । दिट्ठो णेण भयवं वन्दिओ य । धम्मलाहिओ य भयवया । कहिओ से सव्वन्नुभासिओ धम्मो न विरत्तो 'कदाचित् कस्यचिद् मां दृष्ट्वा भवेद् जिनधर्मप्रतिबोधः' इत्यवश्यभवितव्यतानियोगेनानुज्ञाप्य गुरुं कतिपयसुसाधुपरिवृतः खजनालोकनिमित्त काकन्दीमेव गतो जया नगारः । निवेदितं राज्ञे । कुपित एष व्यापादकपुरुषेभ्यः । शब्दायितास्तेन पृष्टाश्च । अरे कुत्र वा कथं वा युष्माभिः स श्रमणकरूपधारी वैरिको मे व्यापादित इति । ततस्तैर्विज्ञाततदागमनैर्भणितम् - देव ! नन्दिवर्धने सन्निवेशे । केशालंकारविगमेन न प्रत्यभिज्ञातोऽस्माभिः ततः पृष्ट एकः श्रमणकः 'कुत्र कतमो वाऽत्र जय' इति । तेन भणितम् अत्र नागदेवगृहे य एष ध्यानमुपगत इति । ततः 'शून्यमेव तदुद्यानम्' इति गत्वा व्यापादितोऽस्माभिः । राज्ञा भणितम् - अन्यः कोऽपि तपस्वी युष्मा - मिर्व्यापादितः स पुनर्महापाप इहागत इति । तैर्भणितम् - देव! न सम्यग् विजानीमः । राज्ञा भणितम् - किं गतम्, अत्र साम्प्रतं व्यापादयिष्यामः । प्रतिश्रुतं च तैः । निर्गत एष निजमन्दिराद् भगवद्दर्शननिमित्तम् । दृष्टस्तेन भगवान् वन्दित । धर्मलाभ
१ हरे क । २ निगडीए क
For Private & Personal Use Only
SITING
पञ्चमो भवो
॥४८९ ॥
www.jainelibrary.org