SearchBrowseAboutContactDonate
Page Preview
Page 497
Loading...
Download File
Download File
Page Text
________________ समराइच्च पञ्चमो कहा भवो ॥४८८॥ PROPERTI दिस्समाणो नायरियाहिं वजन्तेण पुण्णाहतूरेण पढन्तेहिं मङ्गलाई बन्दिवन्द्रेहिं पबज्जानिमित्तं निग्गओ नयरीओ राया । पत्तो तेन्दुगुज्जाणं । पेन्वइओ एसो सणं कुमारायरियसमीवे सह जगणीए पहाणपरियणेण य । कंचि वेलं चिट्ठिऊण य वन्दिऊण य ला भयवन्तं बाहोल्ललोयणा पविट्ठा कायन्दि रायनायरया । अनया य समत्ते मासकप्पे विहरिओ भयवं । अहिज्जियं च सुत्तं जयाणगारेण । तओ निरइयारं सामण्णमणुबालेन्तस्स अइक्वन्तो कोइ कालो ॥ इओ य 'नवावाइओ पब्बइओ'त्ति जाओ से मच्छरो विजयस्स । पेसिया य णेण कुओइ कालःओ इमस्स नियपच्चइयपुरिसा वावायगा। तेहिं चिय 'किंनिमित्तं अणिमित्तं वावायणं'ति अवावाइऊण 'वावाइओ'त्ति निवेइयं विजयस्स । परितुटो खु एसो॥ अन्नया य 'कयाइ कस्सइ मंदठ्ठण हवेज जिणधम्मपडिबोहो' त्ति अवस्सभवियव्ययानिओएण अणुनविय गुरुंकइवयसुसाहुपरिवारिओ सयक्यमानो नागरकैः ‘अनाथा काकन्दी, अकालश्चैष प्रव्रज्यायाः' इति जल्पन्तीभिः सदुःख कथं कथमपि दृश्यमानो नागरिक निः, वाद्यमानेन पुाहतूर्येण पठर्मिङ्गलानि बन्दिवन्द्रः प्रव्रज्यानिमित्तं निर्गतो नगर्या राजा । प्राप्तस्तिन्दुकोद्यानम् । प्रबजित एप सनत्कु माराचार्यसमीपे सह जनन्या प्रधानपरिजनेन च । कांचिद् वेलां स्थित्वा च वन्दित्वा च भगवन्तं बाष्पार्द्रलोचनाः प्रविष्टाः काकन्दी राजनागरकाः । अन्यदा च समाप्ते मासकल्पे विहृतो भगवान् । अधीतं च सूत्रं जयानगारेण । ततो निरतिचारं श्रामण्यमनुपालयतोऽतिक्रान्तः कोऽपि कालः ।। इतश्च 'न व्यापादितः प्रबजितः' इति जातश्चाथ मत्सरो विजयस्य । प्रेषिताश्च तेन कुतश्चित्कालादस्य निजप्रत् यितपुरुषा व्यापादकाः । तैरेव किं निमित्तमनिमित्तं व्यापादनम्' इत्यव्यापाद्य 'व्यापादितः' इति निवेदितं विजयाय । परितुष्टः खल्वेषः । अन्यदा च १ मंगलपाढएहिं क । २ पवइओ य क । A%A5% A5 I૪૮૮ E S %ार Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy