________________
समराइच्च
कहा
पश्चमो
भवो
॥४८७॥
॥४८७॥
एत्यन्तरंमि समागओ गुरुपवत्तिकइणनिउत्तो सिद्धत्थो नाम बम्भणो । भणियं च तेण । देव, संसिद्धा ते मणोरहा । इहेवागओ भगवं सणंकुमारायरिओ, आवासिओ तेन्दुगुजाणे । एयं च सोऊण हरिसिओ राया । सत्तट्ट वा पयाणि गन्तूण तप्पएसडिपणेव पडिलेहिय महियलं समुल्लसियरोमञ्च धरणिनिहियजाणुकरयलेणं वन्दिओणेण, वन्दिऊण पयट्टो भयवन्तदंसणवडियाए। विनतो महन्तयसामन्तेहिं । देव, संपन्नं चेत्र समीहियं देवस्स । ता एत्थेव पसस्थतिहिकरणमुहत्तजोए पवइस्लइ देवो । पडिसुयं राइणा । गओ गुरुसमीयं । इयरेहिं पि विजयं भणिऊण दवावियं महादाणं, काराविया सव्वाययणेसु पूया। अन्नया य पसत्थे तिहिकरणमुहत्वजोए समारूढो रहवरं परियरिओ रायलोएण उग्पोसिज्जमाणाए वरवरियाए पूरेन्तो अत्थिजगमणोरहे 'अहो अच्छरीयनको उत्तिमपुरिस
चेद्वियं' ति भणमाणेहि पुलोइज्जमाणो नायरेहिं 'अगाहा कायन्दी, अयालो य एसो पच जाए' त्ति जपमाणीहि सदुक्खं कहकहवि | त्थितो राजा । प्रवृत्तः सनकुमाराचार्थसमीपम् । ___अत्रान्तरे समागतो गुरुप्रवृत्तिकथननियुक्तः सिद्धार्थो नाम ब्रह्मणः । भणितं च तेन-देव ! संसिद्धास्ते मनोरथाः । इहैवागतो भगवान् सनकुमाराचार्यः । आवासितस्तिन्दुकोद्याने । एतच्च श्रुत्वा हृष्टो राजा । सप्ताष्ट वा पदानि गत्वा तत्प्रदेशस्थितेनैव प्रतिलेख्य महीतलं समुहसितरोमा धरणीनिहितजानुकरतलेन वन्दितस्तेन । वन्दित्वा प्रवृत्तो भगवदर्शनवृत्तितया । विज्ञप्तो महत्कसामन्तैःदेव ! संपन्नमेव समीहितं देवस्य । ततोऽत्रैव प्रशस्ततिधिकरणमुहूर्तयोगे प्रत्रजिष्यति देवः । प्रतिश्रुतं राज्ञा । गतो गुरुसमीपम् । इतरैरपि विजयं भणित्वा दापितं महादानम् , कारिता सर्वायतनेषु पूजा । अन्यदा च प्रशस्ते तिथिकरणमुहूर्तयोगे समारूढो रथवरं परिवृतो राजलोवेन उद्घोष्यमाणया वरवरिकया पूरयन् अर्थिजनमनोरथान् 'अहो आश्चर्यमहो उत्तमपुरुषचेष्टितम्' इति भणद्भिः प्रलो
१ रोमञ्चेण ख।
RECIPES
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org