________________
समराइच्च
कहा
पञ्चमो
भवो
॥४८६॥
४॥४८६॥
PRECAUSNESARIES
अम्ब, पयइनिग्गुणे संसारे जुसमेयं । एत्थ खलु सव्वे सपज्जवसाणा निचया, पडणन्ता उस्सेहा, विभोयपज्जवसाणा संजोया, मरणन्तं जीवियं । अकयमुकयकम्माण य दारुणो विवाओ, दुल्लहं च मणुयत्ते जिणिन्दवयणं । ता किच्चमेयमम्बाए बि । भणिओ य कुमारो। वच्छ, तायपसायलालियाओ पयानो तंतहा चेद्वियव्यं, जहा पयाओ केणइ उबद्दवेण न सुमरेंति तायस्स। परिच्चइयव्वं कुमारचेट्टियं, अवलम्बियव्वं रायरिसिचरियं, न मइलियब्बो पुवपुरिसविढत्तो जसो। किं बहुणा । जहा सुलद्धमिह माणुसत्तणं हवइ, तहा कायव्वं ति । भणिया य रजचिन्तया सामन्ता य । तुम्भेहिं पि उचियं नियविवेगस्स सरिसं तायपसायाणं अणुरूवं महाकुलस्सविद्धिकारयं कित्तीए हियं पयाकुमाराणं उभयलोयसुहावहं चेट्ठियव्वं ति । तत्थ केहिंचि इहलोयसावेक्खएहिं भणियं । महाराय, कीइसा अम्हाणं महारायविरहियाणं दुवे वि लोया । तहावि जं देवो आणवेइ । अप्पडिहयसासणो देवो । के अम्हे समीहियन्तरायकरणस्स विसेसओ परलोयमग्गे । तओ अहिणन्दिऊण एयं तेसिं वयणं उद्विओ राया। पयट्टो सणकुमारायरियसमीवं । अत्र खलु सर्वे सपर्यवसाना निचयाः, पतनान्ता उत्सेधाः, वियोगपर्यवसानाः संयोगाः, मरणान्तं जीवितम् । अकृतसुकृतकर्मणां च दारुणो विपाकः । दुर्लभं च मनुजत्वे जिनेन्द्रवचनम् । ततः कृत्यमेतदम्बाया अपि । भणितश्च कुमारः, वत्स : तातप्रसादलालिताः प्रजाः, तत्तथा चेष्टितव्यं यथा प्रजाः केनचिदुपद्रवेण न स्मरन्ति तातस्य । परित्यक्तव्यं कुमारचेष्टितम् , अवलम्बितव्यं राजर्षिचरितम् , न मलिनयितव्यं पूर्वपुरुषार्जितं यशः । किंबहुना, यथा सुलब्धमिह मानुषत्वं भवति तथा कर्तव्यमिति । भणिताश्च राज्यचिन्तकाः सामन्ताश्च । युष्माभिरपि उचितं निजविवेकस्य सदृशं तातप्रसादानामनुरूपं महाकुलस्य वृद्धिकारकं कीया हितं प्रजाकुमारयोरुभयलोकसुखावह चेष्टितव्यमिति । तत्र कैश्चिदिहलोकसापेक्षणितम्-महाराज ! कीदृशौ अस्माकं महाराजविरहितानां द्वावपि लोको, तथाऽपि यद्देव आज्ञापयति । अप्रतिहतशासनो देवः । के वयं समीहितान्तरायकरणस्य, विशेषतः परलोकमार्गे । ततोऽभिनन्द्य एतत्तेषां वचनमु
Jain Educational
For Private & Personal Use Only
whilainelibrary.org