SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ S समराइच्च कहा पञ्चमो भवो ॥४८५॥ ४॥४८५॥ ex Sex करेन्ति अकरणिज्ज, जंपन्ति अजंपियव्वं, पबत्तन्ति उभयलोगविरुद्धे, नियत्तन्ति धम्मववसायाओ। तओ सो सयं पि पावकम्मो पावकम्मेहि य पवत्तिओ, नस्थि तं जन सेवइ । अओ जमासङ्कियमिमस्स, तं इमाओ नियमेण ते संभावे मि । ता कहं सोयाणलो मे अवेइ त्ति । राइणा भणियं । अम्ब, अलमासङ्काए । सत्थो खु कुमारो । अहवा किमणेण । पवज्जामि अम्बार अणुनाओ सयलजीवनिव्वुइकारय समणत्तणं ति । तीए भणियं । जाय, अलं ते समणत्तणणं । पयं परिवाले हि, एयस्स वि य करेहि जुबर जाहिसेयं ति। राइणा भणियं । अम्ब, तायपसायलालियाओ धन्नाओ पयाओ। निउत्तो य एयासिं परिवालणे कुमारो । कयरज्जाहिसेयस्स य | विरुद्धो जुवरज्जाहिसेओ। जिणधम्मबोहेण विरत्तं च मे चित्तं संसारवासाओ । ता कि बहुणा । करेउ पसाय अम्बा, परजामि अहं समणतणं ति । भणिऊण निवडिओ चलणेसु । तीए भणियं । जाय, जं ते रोयइः किं तु अहं पि पडिवजामि त्ति । राइणा भणियं । राजा भवति । तस्य खल्वनार्या विपयलोलुपत्वेन 'कथं नाम वयं प्रिया भविष्यामः, ततो दास्यति नः (एष ) विषयसाधनं धनम्' इति कुर्वन्त्यकरणीयम् , जल्पन्त्यजल्पितव्यम् , प्रवर्तन्ते उभयलोकविरुद्धे, निवर्तन्ते धर्मव्यवसायात् । ततः स स्वयमपि पापकर्मा | पापकर्ममिश्च प्रवर्तितो नास्ति तद् यन्न सेवते । अतो यक्षाशङ्कितमस्य तदस्माद् नियमेन ते संभावयामि, ततः कथं शोकानलो मेऽ पैतीति । राज्ञा भणितम्-अम्ब ! अलमाशङ्कया । स्वस्थः खलु कुमारः । अथवा किमनेन । प्रपद्येऽम्बयाऽनुज्ञातः सकलजीवनिर्वृतिकारक श्रमणत्वमिति । तया भणितम्-जात ! अलं ते श्रमणत्वेन । प्रजा परिपालय, एतस्यापि च कुरु यौवराज्याभिषेकमिति । राज्ञा भणितम्अम्ब ! तातप्रसादलालिता धन्याः प्रजाः । नियुक्तश्चैतासां परिपालने कुमारः । कृतराज्याभिषेकस्य च विरुद्धो यौवराज्याभिषेकः । जिनधर्मबोधेन विरक्तं च मे चित्तं संसारवासात् , ततः किं बहुना । करोतु प्रसादमम्बा, प्रपद्येऽहं श्रमणत्वमिति । भणित्वा निपतितश्चरणयोः । तया भणितम्-जात ! यत्ते रोचते, किन्त्वहमपि प्रतिपद्ये इति । राज्ञा भणितम्-अम्ब ! प्रकृतिनिर्गुणे संसारे युक्तमेतद् । 65555 १२२ Jain Education Interational For Private & Personal Use Only . www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy