SearchBrowseAboutContactDonate
Page Preview
Page 493
Loading...
Download File
Download File
Page Text
________________ समराइच्चकहा ॥४८४॥ यमेव एक्को, गहिया य अन्ने पहाणसामन्तेहिं । अहिसित्ती कुमारो । भणियं च णेण । भो भो सामन्ता, भो भो महन्तया, एस भे यति । छूढा नवजा राणा सेससामन्त हि य । तओ चलणेसु निवडिऊण पुच्छिया अम्बा । अम्ब, अवि अवगओ ते सोयाणली । ओ महापुरिसचरियविम्यक्खित्तहिययाए भगियमम्बाए । जाय, कहमेवं अवेह; न खलु इन्धणेहिंतो चेव अवगमो सोयाणलस्स । राणा भणियं । अम्ब, किं पुण एत्थ कारणं ति नागवच्छामि । तीए भणियं । जाय, सुण । महाभिसभूयं खु एयं रज्जं । एयबहुमाणेण य कुणिमगिद्धा इव मण्डला अपरमत्यपेच्छिणो कावुरिसा ण गणेन्ति सुकयं, न जानन्ति उचियं, न पेच्छन्ति आयई; विससमोहिमा सा तं तमायरन्ति, जेण साहीणे सग्गनिव्वाणगमणसाहणे अचिन्त चिन्तामणिरयणभूए मणुयत्ते निरयमेव गच्छन्ति ति । महापुरिसो य तुमं ति कज्जओऽवगच्छामि । एसो उण ते भाया कयाइ न एवंविहो हवेज्ज त्ति । अकल्लाणमित्तवं च राया हवइ । तस्स खलु अणारिया विसयलोलुयत्तणेण कई नाम अम्हे पिया भविस्सामो । तओ 'देस इणे एस विसयसाहणं धणं' ति न्धोदकभृताः कनककलशाः । गृहीतो राज्ञा स्वयमेव एकः, गृहीताश्चान्ये प्रधानसामन्तैः । अभिषिक्तः कुमारः । भणितं च तेन भो भोः सामन्ताः, भो भो महान्तः, एष युष्माकं राजेति । क्षिप्ता (णवज्जा दे.) नमस्या राज्ञा शेषसामन्तैश्च । ततश्चरणयोर्निपत्य पुष्टाऽम्बा | अम्ब ! अप्यपगतस्ते शोकानलः । ततो महापुरुषचरितविस्मयाक्षिप्तहृदयया भणितमम्बया । जात ! कथमेवमपैति, न खलु इन्धनेभ्य एवापगमः शोकानलस्य । राज्ञा भणितम् - अम्ब! किं पुनरत्र कारणमिति नावगच्छामि । तया भणितम् जात! शृणु । महाऽऽमिषभूतं खल्वेतद् राज्यम् । एतद्बहुमानेन च कुणिमगृद्धा इव मण्डला (काका) अपरमार्थप्रेक्षिणः कापुरुषा न गणयन्ति सुकृतम्, न जानन्त्युचितम्, न प्रेक्षन्ते आयतिम्, विषयविषमोहितमनसः सर्वथा तत्तदाचरन्ति, येन स्वाधीने स्वर्गनिर्वाणगमनसाधने अचिन्त्यचिन्तामणिरत्नभूते मनुजत्वे निरयमेव गच्छन्तीति । महापुरुषश्च त्वमिति कार्यतोऽवगच्छामि । एष पुनस्ते भ्राता कदाचिन्न एवंविधो भवेदिति । अकल्याणमित्रवश्च Jain Education International For Private & Personal Use Only पञ्चमो भवो ॥४८४॥ www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy