SearchBrowseAboutContactDonate
Page Preview
Page 492
Loading...
Download File
Download File
Page Text
________________ समराइच्चकहा ॥४८३॥ पमाओ न हबइ, तहा तए जइयव्वं ति । राइणा भणियं । अम्ब, किं पडिवक्खभूओ मे कुमारो; जइ एवं, ता को उग सपक्खो त्ति । पञ्चमो ता किं एइणा । एहि, अन्भिन्तरं पविसम्ह । पविट्ठो राया। उवणीयं से जणणीए आसणं । उवविठ्ठा य एसा । भणियं च णेण । भो भवो भो महन्नया, आणेह इह कुमारं । गया कुमाराणयणनिमित्तं रायपुरिसा । चिन्तियं च राइणा । अहो णु खलु ईइस इमं रज्ज, जस्स कए महं अणाच्चिक्खियकारणन्तरमवलम्बिऊण एवं पि ववसियं महन्तएहिं ति । ता कि एइणा बन्धुजणस्स वि अणिव्वुइकरेण विहलकिलेसायासमेत्तेण परमपमाएकहे उणा विवागदारुणेणं रज्जेणं । एत्थं पि बहुमाणो अविइयसंसारसरूवाणं जीवाणं । अओ देमि इमं lic॥४८३॥ कुमारस्स, अबणेमि सुयसिह गोयाणलवियारमम्बाए । एत्थन्तरंमि पुवकयकम्मदोसेणं राइणो उपरि वहपरिणामपरिणओ आणिओ कुमारो। दिट्ठो राइणा, सबहुमाणं च ठविभो सीहासणे। आणाविया सुगन्धोदयभरिया कणयकलसा । गहिओ राइणा तमभिद्रविष्यति' इति गृहीतो राज्यचिन्तकैः, अनुमतं च मयैतद् । किं पुनर्यथा तस्य शरीरे प्रमादो न भवति तथा त्वया यतितव्यम् । राज्ञा भणितम्-अम्म ! किं प्रतिपक्षभूतो मे कुमारः, यद्येवं ततः कः पुनः स्वपक्ष इति । ततः किमेतेन । एहि, अभ्यन्तरं प्रविशावः । प्रविष्टो राजा। उपनीतमथ जनन्या आसनम् । उपविष्टा चैषा । भणितं च तेन-भो भो महान्तः, आनयतेह कुभारम् । गताः कुमारानयननिमित्त राजपुरुषाः । चिन्तितं च राज्ञा-अहो नु खल्विदृशमिदं राज्यम्, यस्य कृते महद् अनाख्यातकारणान्तरमवलम्ब्य एतदपि व्यवसितं महद्भिरिति । ततः किमेतेन बन्धुजनस्याप्यनिर्वृतिकरेण विफलक्लेशायासमात्रेण परमप्रमादकहेतुना विपाकदारुणेन राज्येन । अत्रापि बहुमानोऽविदितसंसारस्वरूपाणां जीवानाम् । अतो ददामीदं कुमाराय, अपनयामि सुतस्नेहसंवर्धितशोकानलविकारमम्बायाः । अत्रान्तरे पूर्वकृतकर्मदोषेण राज्ञ उपरि वधपरिणामपरिणत आनीतः कुमारः। दृष्टो राज्ञा, सबहुमानं च स्थापितः सिंहासने । आनायिताः सुग १ अणोवेक्खिय-क । २ सुयन्धो-ख । ३ सुगन्धतोय-क। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy