SearchBrowseAboutContactDonate
Page Preview
Page 491
Loading...
Download File
Download File
Page Text
________________ समराइच्चकहा ॥४८२ ॥ ओहरा मलयमैहला वि चन्दणगन्धवाहिणी बसन्तलच्छी बिय पततिलयाहरणा पडिहारी । तीए य दुहाविरिक्कसंघडिय कमसंपुढे विमत्ययावथिएण अञ्जलिणा पणामं काऊण विणत्तो राया। देव, एसा खु ते जणणी केणावि कारणेण देवदंसण महिलसन्ती पडिहारभूमीए चिह्न । तओ ससंभ्रमं 'चिट्ठह तुम्भे' ति भणन्तो रायसंघायं उद्विओ राया । गओ दुवारभागं । पणमिया जणणी भणिया य । अम्ब, किं न सदाविओ अहं, किं वा आगमणपओयणं । तओ परुइया एसा । भणियं च णेण । अम्ब, किंनिमित्तमिमं । तीए भणियं । जाय, सुयसिणेहसंवैड्रिय सोयाणलवियारो; ता देहि मे पुत्तजीवियं । राइणा भणियं । अम्ब, कुओ भयं कुमारस । तीए भणियं । जाय, ठिई एसा पयापरिवालणुज्जयाणं नरवईणं, जं पडिवक्खभूओ महया जत्तेण रक्खिज्जइ । तओ सो कुमारो'मा अन्नसामन्तपयारिओ संपयं अहिद्दविस्स' त्ति गहिओ रज्जचिन्तएहिं, अणुमयं च मे एयं । किं पुण जहा तस्स सरीरे 1 चन्दनगन्धवाहिनी वसन्तलक्ष्मीरिव रुचिरपत्रतिलकाभरणा प्रतीहारी । तया च द्विधाविरिक्त (विभक्त) संघटितकमलसंपुटेनेव मस्तकावस्थितेन अञ्जलिना प्रणामं कृत्वा विज्ञप्तो राजा । देव ! एषा खलु ते जननी केनापि कारणेन देवदर्शनमभिलषन्ती प्रतिहारभूमौ तिष्ठति । ततः ससंभ्रमं 'तिष्ठत यूयम्' इति भणन् राजसंघातमुत्थितो राजा । गतो द्वारभागम् । प्रणता जननी भणिता च । अम्ब ! किं न शब्दायितोऽहम्, किं वाऽऽगमनप्रयोजनम् । ततः प्ररुदितैषा । भणितं च तेन अम्ब! किं निमित्तमिदम् । तया भणितम्-जात ! सुतस्नेहसंवर्धितशोका नलविकारः, ततो देहि मे पुत्रजीवितम् । राज्ञा भणितम् - अम्ब ! कुतो भयं कुमारस्य । तया भणितम् - जात ! स्थितिरेषा प्रजापरिपालनोद्यतानां नरपतीनाम्, यत्प्रतिपक्षभूतो महता यत्नेन रक्ष्यते । ततः स कुमारो 'मा अन्यसामन्तप्रतारितः साम्प्र१ रुइरेयत्ति तिलयापहरणा क २ किंनिमित्तो एस सोओ ३ वसवडिओ एसो सोयानल-क । Jain Education International For Private & Personal Use Only पञ्चमो भवो ॥४८२॥ www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy