SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ समराइच्च पश्चमो कहा भवो ॥४८१॥ ॥४८॥ BASSASSASSASHASHASANSAR कओ से पिउणा जुवरज्जाहिसेओ । पवत्तो सेविउं भयवन्तं सणंकुमारायरियं । वित्तो मासकप्पो । गो भयवं ॥ एत्यन्तरमि सो धणसिरीजीवनारओ तो नरयाओ उबट्टिऊग संसारमाहिण्डिय अणन्तरजम्मंभि य तहाविहं कपि अकामनिज्जरं पाविऊण मओ समाणो समुप्पन्नो इमस्स चेव जयकुमारस्स भाउयत्तार त्ति । जाओ कालकमेण, पइटावियं च से नाम विजओ त्ति । पत्तो कुमारभावं । वल्लहो जयकुमारस्स, अबल्लहो जयकुमारो विजयस्स । एवं च अइक्वन्तो कोइ कालो। ___अन्नया असारयाए संसारस्स निरवेक्खयाए मच्चुगो विचित्तयाए कम्मपरिणामस्स सपज्जवसाणयाए जम्मणो पञ्चत्तमुवगओ राया।अहिसित्तोरजंमि सामन्तमण्डलेण जयकुमारो। विजयीय पोसेण पैलायमाणो रज्जटिइं काऊण बद्धो रजचिन्तएहिं । जाओ य से जणणीए सोओ॥ अन्नया य अस्थाइयामण्डवगयस्त राइणो आगया समुदीई विय मुत्तानियरवाहिणी पाउससिरी विय समुन्नकृतस्तस्य पित्रा यौवराज्याभिषेकः । प्रवृत्तः सेवितुं भगवन्तं सनत्कुमाराचार्यम् । वृत्तो मासकल्पः । गतो भगवान् । अत्रान्तरे स धनश्रीजीवनारकस्ततो नरकादुवृत्य संसारमाहिण्डय अनन्तरजन्मनि च तथाविधां कामपि अकामनिर्जरां प्राप्य | मृतः सन् समुत्पन्नोऽस्यैव जयकुमारस्व भ्रातृतयेति । जातः कालक्रमेण । प्रतिष्ठापितं च तस्य नाम विजय इति । प्राप्तः कुमारभावम् । बल्लभो जयकुमारस्थ, अवल्लभो जयकुमारो विजयस्य । एवं चातिक्रान्तः कोऽपि कालः । ___ अन्यदाऽसारतया संसारस्य निरपेक्षतया मुत्योविचित्रतया कर्मपरिणामस्य सपर्यवसानतया जन्मनः पञ्चत्वमुपगतो राजा । अभिषिक्तो राज्ये सामन्तमण्डलेन जयकुमारः । विजयश्च प्रद्वेषेण पलायमानो राज्यस्थितिं कृत्वा बद्धो राज्यचिन्तकः । जातश्च तस्य जनन्याः शोकः। अन्यदा चास्थानिकामण्डपगतस्य राज्ञ आगतासमुद्राचिरिख मुक्तानिकरवाहिनी, प्रावृद्धीरिव समुन्नतपयोधरा मलयमेखलेव १ सणकुमारं ख । २ एयस्स क । ३ जन्तुणो क । ४ अन्नत्थ वच्चमाणो क । ककककककककक्छ सम०४१ Rucatiotriminational For Private & Personal Use Only ainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy