________________
पञ्चमो
समराइच
कहा
----
॥४८०॥
॥४८॥
-
असंपत्तकेवलभावाणं न मुयन्ति मग्गं, विमुक्कजिणवयणमग्गे अहिहवन्ति जीवे न उण इयरे त्ति। मणोरमरुक्खच्छायाओ सपडिबन्धाओ थीपमुपण्डयसंसत्ताओ वसहीओ। परिसडियपण्डुपत्ताओ य अणवज्जवसहीओ। मग्गतडत्था य हक्कारणपुरिसा परलोयविरुद्धोवएसदायगा पासत्थाई अकल्लाणमित्ता, सुसत्थिया उण अट्ठारससीलङ्गसहस्सधारिणो समणा । दवग्गी कोहो, पब्बओ माणो, सकुडङ्गी- | माया, खड्डोलओ लोहो । मणोरहबम्भणो इच्छाविसेसो, थेवपूरणे वि इमस्स अपज्जवसाणगमणं । किंपागफलाणि सद्दादओ विसया सीओण्हखुहापिवासाइया य बाबीसं परीसहा पिसाया । विरसं भोयणं अणवज्ज महुयरवित्तीए एसणिज्ज। अपयाणयं सया अप्पमाओ । जामदुयगमणं च सज्झायकरणं । एवं च वट्टमाणेहि देवाणुप्पिया, सिग्धमेव भवाडवी लङ्गिज्जइ, लकित्ता य तमेगन्तमणाबाहं सिवपुरं पाविज्जइ ति ॥
तओ संजायसम्मत्तदेसविरहपरिणामेण भणियं जयकुमारेण । भयवं, एवमेयं न अन्नहा । गहियाई अणुब्बयाई । पविट्ठो नयरिं। विमुक्तजिनवचनमार्गान अभिभवतो जीवान न पुनरितरानिति । मनोरमवृक्षच्छायाः सप्रतिबन्धा स्त्रीपशुपण्डकसंसक्ता बसतयः। परिशटितपाण्डुपत्राश्चानवद्यबसतयः। मार्गतटस्थाश्च आकारणपुरुषाः परलोकविरुद्धोपदेशदायकाः पार्श्वस्थादयोऽकल्याणमित्राणि, सुसार्थिकाः पुनरष्टादशशीलाङ्गसहस्रधारिणः श्रमणाः । वाग्निः क्रोधः, पर्वतो मानः, वंशकुडङ्गी माया, गर्तालयो लोभः। मनोरथब्राह्मण इच्छाविशेषः, स्तोकपूरणेऽपि अस्य (गर्तालयस्य) अपर्यवसानगमनम्। किंपाकफलानि शब्दादयो विषयाः । शीतोष्णक्षुत्पिपासादयश्च द्वाविंशतिः परिषहाः पिशाचाः । विरसं भोजनमनवा मधुकरवृत्या एषणीयम् । अप्रयाणकं सदाऽप्रमादः । यामद्विकगमनं च स्वाध्यायकरणम् । एवं च वर्तमानवानुप्रिय ! शीघ्रमेव भवाटवी लजयते, लक्वित्वा च तदेकान्तमनाबाधं शिवपुरं प्राप्यते इति ।
ततः संजातसम्यक्त्वदेशविरतिपरिणामेन भणितं जयकुमारेण । भगवन् ! एवमेतद् नान्यथा । गृहीतान्यणुव्रतानि । प्रविष्टो नगरीम् ।
Jain Education
For Private & Personal Use Only
sinelibrary.org