________________
समराइच्चकहा
॥४७९॥
Jain Education
रयणीए वि जामदुयं नियमेण वहियव्यं । एवं च गच्छमाणेहिं देवाणुप्पिया, खिप्पमेवाडवी लङ्घिज्जइ, लङ्घित्ता य तमेगन्तदोगच्चवजयं निogsपुरं पाविज्जइत्ति । तत्थ न होन्ति पुणो के किलेसोदवा ॥ एस दिन्तो, इमो उण उवणओ ॥ एत्थ सत्थवाहतोयचिन्तामणी सुरासुरपूइओ अरहा । घोसणं तु अ+खेवणिविकखेवणिसंवेयणिनिव्वेयणिलक्खणा धम्मका । सत्थिया य संसाराडविलङ्घणेण निव्वुइपुरपस्थिया जीवा । अडवी पुण नारयतिरियमणुय देवगइलक्खणो संसारो । उज्जुयपन्थो साहुधम्मो; मणागमणुज्जुओ सावयधम्मो, सो वि पज्जन्ते साहुधम्मफलो चेव इच्छिज्जइ । न य भावओ अपडिवन्नसाहुधम्मा संसाराड लङ्केन्ति । इच्छियपुरं पुण जम्मजरामरणरोगसोगाइ उबवर हियं त्रिपुरं । वग्घसिंघा य मोक्खविग्वयवो रागदोसा । अभिभूया य हिं पाणिणो पेच्छमाणा वि माइन्दजालसरिसं जीवलोयं न चएन्ति पडिवज्जिउं परमपयसाहयं समणत्तणं । पवनत्रयाणं पिये एए भवितव्यम् । अप्रयाणकं न कर्तव्यमिति । रजन्यामपि यामदुगं नियमेन वोढव्यम् । एवं च गच्छद्भिर्देवानुप्रियाः ! क्षिप्रमेवावी लङ्घयते, लङ्घित्वा च तदेकान्तदौर्गत्यवर्जितं निर्वृतिपुरं प्राप्यते इति । तत्र न भवन्ति पुनः केऽपि क्लेशोपद्रवाः । एष दृष्टान्तः, अयं पुनरुपनयः । अत्र सार्थवाह त्रिलोक चिन्तामणिः सुरासुरपूजितोऽर्हन् । घोषणं तु आक्षेपणी - विक्षेपणी- संवेदनी- निर्वेद नीलक्षणा धर्मकथा । सार्थिकाच संसारटवीलङ्घनेन निर्वृतिपुरप्रस्थिता जीवाः । अटवी पुनर्नारकतिर्यग्मनुजदेवगतिलक्षणः संसारः । ऋजुकपन्थाः साधुधर्मः । मनागनृजुः श्रावकधर्मः सोऽपि च पर्यन्ते साधुधर्मफल इष्यते । न च भावतोऽप्रतिपन्न साधुधर्मा संसाराटवीं लङ्घन्ते । ईप्सितपुरं पुनर्जन्मजरामर रोगशोकाद्युपद्रवरहितं शिवपुरम् । व्यानसिंहौ च मोक्षविघ्नहेतू रागद्वेषौ । अभिभूताच ताभ्यां प्राणिनः प्रेक्षमाणा अपि मृगेन्द्रजालसदृशं जीवलोकं न शक्नुवन्ति प्रतिपत्तु परमपदसाधकं श्रमणत्वम् । प्रपन्नत्रतानामपि चैतौ असंप्राप्तकेवलभावानां न मुखतो मार्गम्, १ लवेइत्ति ख, विलंघेति क ।
ional
For Private & Personal Use Only
पञ्चमो
भवो
॥४७९॥
ainelibrary.org