________________
समराइच्चकहा
1180611
Jain Education
पुणो यदुग्गो उच्च य पत्रओ, सो वि उवउत्तेहिं लङ्घियन्वोः अलङ्घणे य नियमा मरिज्जइ । तओ वि य महन्ती अगुविलगन्धरा कुङ्गी, सावि दुययरं बोलेयव्त्रा । संठियाणं च तीए समीवे अणेए उवदवा । तेथ अणन्तरं च लहुओ खड्डोलओ । तस्स समी मोरो नाम बम्भणो निच्चमेव परिवसर । सो भणइ । भो भो सत्थिया, मणायं पूरेह एयं, तओ गैमिस्सह त्ति । तस्स नो सोथव्यं वयणं, अवगणिऊण गन्तव्वं । न खलु सो पूरियन्त्रो । सो खु पूरिज्जमाणो महल्लयरो हवइ, पन्थाओ य पैडिभंसई । फलाणि यणं एत्थ दिव्वाणि पञ्चप्पयाराणि नेत्ताइमुहयराणि किंपागाणं, न पेक्खियव्त्राणि, न वा भोत्तव्वाणि । बावीसं च णं एत्थ घोरा महाकाय कराला पिसायाखणं खणमहिद्दवन्ति । ते वि य ण गणेयव्त्रा । भत्तपाणं च एत्थ विभागओ परिभुज्जमाणमईव विरसं दुल्लहं च हवइत्ति (विवागओ उणमईव सरसं जहा बालस्स य जवाभेसजं) । तत्थ न बिसाइणा होयव्वं । अपयाणयं न कायव्वं ति, स्तोको दवाग्निरप्रमत्तैर्विध्यापितव्यः, अविध्याप्यमानो नियमेन दहति । पुनश्च दुर्ग उच्चश्च पर्वतः सोऽपि उपयुक्तैर्लङ्घितव्यः, अलङ्घने च नियमाद् म्रियते । ततोऽपि च महती अतिगुपिल (गहन) गहरा वंशकुङ्गी, साऽपि च द्रुततरमतिक्रमितव्या । संस्थितानां च तस्याः समीपेऽनेक उपद्रवाः । ततोऽनन्तरं च लघुको गर्तालयः । तस्य समीपे मनोरथो नाम ब्राह्मणो नित्यमेव परिवसति । स भणति भो भोः सार्थिकाः ! मना पूरयत एतम्, ततो गमिष्यथेति । तस्य नो श्रोतव्यं वचनम्, अवगणय्य गन्तव्यम् । न खलु स पूरयितव्यः । स खलु पूर्यमाणो महत्तरो भवति, पथश्च परिभ्रश्यति । फलानि चात्र दिव्यानि पञ्चप्रकाराणि नेत्रादिसुखकराणि किंपाकानाम्, न प्रेक्षितव्यानि नवा भोक्तव्यानि । द्वाविंशतिश्चात्र घोरा महाकायाः करालाः पिशाचाः क्षणं क्षणमभिद्रवन्ति । तेऽपि च न गणयितव्याः । भक्तपानं चात्र विभागतः परिभुज्यमानमतीव विरसं दुर्लभं च भवतीति (विपाकतः पुनरतीय सरसं यथा वालस्य च इन्द्रयवमैषज्यम् ) । तत्र न विषादिना
१ अइविला क । २ नास्ति खपुस्तके । ३ पूरेहिं ख । ४ गमिस्सासि ख । ५ अवमन्निऊण स्त्र । ६ पलिहंजइ ख । ७ महाकराला क ख । ८ नास्ति ख पुस्तके |
For Private & Personal Use Only
पञ्चमो भवो
॥४७८॥
www.jainelibrary.org