SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ समराइच पञ्चमो - कहा भवो - ॥४७७॥ ॥४७७॥ - संकडो य । तत्थ खलु ओयारे चेव अच्चन्तभीसणा अहिलसियपुरसंपत्तिविग्घहेयवो दुवे वग्धसिंघा परिवसन्ति । ते य ओयरि चेव नो पयच्छन्ति तओ ते पुरिसयारेण उद्धंसिऊण ओयरियव्वं । ओइण्णाण वि य ताव अणुवन्ति जाव अहिलसियपुरसमीवं । उम्मग्गलग्गं च पाणिणं वावाएन्ति; मग्गलग्गस्स य न पहवन्ति त्ति । रुक्खा य एत्य एगे मणोहरा सिणिद्धपत्तला सुरहिकुसुमसोहिया सीयलच्छाया, अन्ने य परिसडियपण्डुपत्ता कुसुमफलविविज्जिया अमणोहरा य । तत्थ पढमाणं छाया वि विणासकारणं, किं पुण परिभोगो त्ति । न तेसु वीसमियन्वं, इयरेसु मुहुत्तमेत्तं वीसमियव्वं ति । मणोहररूवधारिणो महुरवयणा य एत्थ मग्गतडठिया बहवे पुरिसा हकारेन्ति 'एह भो सस्थिया एह, एवं पितं पुरं गम्मइ' त्ति । तेसि वयणं न सोयव्वं । मुसत्थिया उण मुहुत्तमेत्तमवि कालं खणमवि न मोत्तव्वा । एयाइणो नियमा भयं । दुरन्तो य थेवो दवग्गी अप्पमत्तेहिं ढल्हवेयव्यो, अणोल्हविज्जन्तो नियमेण डहइ । तीर्थ ईप्सितपुरं प्राप्यते । यः पुनऋजुकस्तेन दुःखतरेण गम्यते, लघु च प्राप्यते, यस्मात् सोऽतीव विषमः संकटश्च । तत्र खल्ववतारे एवात्यन्तभीषणावभिलषितपुरसंप्राप्तिविघ्नहेतू द्वौ व्याघसिंहौ परिवसतः। तो चावतरितुमेव न प्रयच्छतः। ततस्तौ पुरुषकारेण उद्ध्वस्यावतरितव्यम् । अवतीर्णानामपि च तावदनुवर्तेते यावदभिलषिापुरसमीपम् । उन्मार्गलग्नं च प्राणिनं व्यापादयतः, मार्गलग्नस्य च न प्रभवत इति । वृक्षाश्चात्र एके मनोहराः स्निग्धपत्राः सुरभिकुसुमशोभिताः, शीतलच्छाया अन्ये च परिशटितपाण्डुपत्राः कुसुमफलविवर्जिता अमनोहराश्च । तत्र प्रथमानां छायाऽपि विनाशकारणम् , किं पुनः परिभोग इति । न तेषु विश्रमितव्यम्, इतरेषु मुहूर्तमानं विश्रमितव्यमिति । मनोहररूपधारिणो मधुरवचनाश्चात्र मार्गतटस्थिता बहवः पुरुषा आकारयन्ति 'एत भोः सार्थिका एत, एवमपि तत्पुर गम्यते' इति । तेषां वचनं न श्रोतव्यम् । सुसार्थिकाः पुनर्मुहूर्तमात्रमपि कालं क्षणमपि न मोक्तव्याः । एकाकिनो नियमाद् भयम् । दुरन्तश्च १ कंचि क । २ ओल्ह-ग । -- -- AS ५० Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy