________________
समराइच्चकहा
॥४७६ ॥
देवीए य पहाणपरियणेण य समेओ पवन्नो समणत्तणं । ता एयं मे विसेसकारणं ति ॥
तओ जयकुमारेण भणियं । भय, सोहणं विसेस कारणं । घण्णो तुमं । अह कहं पुण भवाडवीओ उत्तरणं, उत्तिष्णाण वा कत्थ गणं ति । भयवया भणियं । सुण । एत्थ अडवी दुविहा, दव्वाडवी भावाडवी य। तत्थ दव्वाडवीए ताव उदाहरणं । जहा कुओ विनयराओ को सत्थवाहो पुरन्तरं गन्तुकामो घोसणं कारेह 'जो मए सह अमुगं पुरं गच्छा, तमहं निदेसकारिणं अविघेण पावेमि'त्ति । निसामिऊण तमाघोसणं पयट्टा तेण सह बहवे सत्थिया । तओ सो तेसिं पन्थदोसगुणे कहेई । भो भो सत्थिया, एत्थ खलु एगो पन्थो उज्जुओ, अवरो मणागमणुज्जुओ । तत्थ जो सो अणुज्जुओ, तेण सुहयरं गम्मह, परं बहुणा य कालेण, पजन्ते वि उज्जुयं ओयरिऊण इच्छियपुरं पाविज्जइ । जो पुण उज्जुओ, तेण दुक्खयरेण गम्मद्द लहुं च पाविज्जर, जम्हा सो अतीव विसमो वता । ततोऽहं निजसुताजितबलाय दत्त्वा राज्यमाघोषणापूर्वकं दापयित्वा च महादानं महता विभूत्या वसुभूतिना देव्या च प्रधानपरिजनेन च समेतः प्रपन्नः श्रमणत्वम् । तत एतन्मे विशेषकारणमिति ।
ततो जयकुमारेण भणितम्-भगवन् ! शोभनं विशेषकारणम्, धन्यस्त्वम्, अथ कथं पुनर्भवाटवीत उत्तरणम्, उत्तीर्णानां वा कुत्र गमनमिति । भगवत। भणितम् शृणु । अत्राटवी द्विविधा, द्रव्याटवी भावाटवी च । तत्र द्रव्याटव्यां तावदुदाहरणम् । यथा कुतोऽपि च नगरात् कोऽपि सार्थवाहः पुरान्तरं गन्तुकामो घोषणं कारयति 'यो मया सहामुकं पुरं गच्छति तमहं निर्देशकारिणमविघ्नेन प्रापयामि' इति । निशम्य तदाघोषणं प्रवृत्तास्तेन सह बहवः सार्थिकाः । ततः स तेभ्यः पथदोषगुणान् कथयति । भो मोः सार्थिकाः ! अत्र खल्वेकः पन्था ऋजुकः, अपरो मनागनृजुकः । तत्र यः सोऽनृजुकः तेन सुखतरं गम्यते, परं बहुना च कालेन परिवेऽपि ऋजु मव१ पराणेमि क । २ दुक्खवरं क ।
Jain Education International
For Private & Personal Use Only
पञ्चमो
भवो
॥४७६॥
www.jainelibrary.org