SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ समराडच्च- कहा पञ्चमो भव। ॥४७५॥ |॥४७५॥ ASSESSO णियमणेहि । विरहवेयणाउराई च क्वसियाई मरणं । पाहिओ दोहिं पि तेहि गेहदीहियाए अप्पा । निदुद्धनीसासं च निब्बुडाणि जलमज्झे । तो दुप्परिचययाए जीवियस्स भवियच्चयाए पियसंगमस्स अचिन्तसत्तीए कम्मुणो अवणीयकुंकुमरायं कण्ठगयपाणाणि उब्बुड्डाणि सहसा । जायं परोप्परदसणं । पञ्चभिन्नायाणि अन्नोन्नं ॥ एयं तए आयरियं, एयवइयरं च जं बद्धं कम्मयं, तस्स एसो परिणामो ति । तो मए चिन्तियं । अहो अप्पं नियाणं महन्तो | विवाओ त्ति । ता अलमणेगदुक्खसंबद्धरण इमिणा पयासेग । पवजामि भयवओ समीवे समणतणं ति । भणिओ य भयवं चित्तङ्गओ। भयवं, विरतं, मे चित्तं इमिणा नियरियसवणेण । ता करेहि मे अणुग्गहें, उत्तारेहि इमाओ भवाडवीओ, देहि मज्नं समणलिङ्गं । पडियन्नं भयवया । तभी अहं नियसुयाजियबलस्स दाऊण रज्जं आघोसणापुब्धयं दवाविऊण य महादाणं महया विभूहए वसुभूइणा विमुक्तो स्तोकवेलायाम् । प्रवृत्तौ अन्योन्यं गवेषयितुम् । कुङ्कुमरागसंगेन चक्रवाकाशङ्कया दर्शनेऽपि परस्परं न प्रत्यभिज्ञातमाभ्याम् । विरहवेदनातुरौ च व्यवसितौ मरणम् । प्रवाहितो द्वाभ्यामपि ताभ्यां गृहदीर्घिकायामात्मा । निरुद्धनिःश्वासं च निमग्नौ जलमध्ये । ततो दुष्परित्यजतया जीवितस्य भवितव्यत या प्रियसङ्गमस्य अचिन्त्यशक्त्या कर्मणोऽपनीतकुङ्कुमरागं कण्ठगतप्राणौ उन्मग्नौ सहसा । जातं परस्परदर्शनम् । प्रत्यभिज्ञाताबन्योन्यम् । __ एतत्त्वयाऽऽचरितम् , एतद्व्यतिकरं च यद् बद्धं कर्म, तस्यैष परिणाम इति । ततो मया चिन्तितम्-अहो अल्पं निदानम् , महान् विपाक इति । ततोऽलमनेकदुःखसंवर्धकेनानेन प्रयासेन । प्रपञ्चे भगवतः समीपे श्रमणत्वमिति । भणितश्च भगवान् चित्राङ्गदः । भगवन् ! विरक्तं मे चित्तमनेन निजचरितश्रवणेन । ततः कुरु मेऽनुप्रहम् , उत्तारय अस्या भवाटवीतः । देहि मह्यं श्रमणलिङ्गम् । प्रतिपन्नं भग १ अवणीय क, अवणीयो कुंकुमरायो ख । RS Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy