SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ समराइच्च कहा ॥४७४॥ जलसंताat परिणामो त्ति । भयवया भणियं । सुण । for sta भार वासे कम्पिल्लं नाम नगरं । तत्थ चन्दउत्तो नाम नरवई होत्था | जगसुन्दरी से भारिया । ताणं सुओ राम नामतुति । एसा य ते उत्तरावहनरीसरतारापीठधूया हारप्पहा नाम पिययम त्ति । कयं च तुमए इमीए सह विसयसुमहवन्तेण अणाभोगओ इमं । उवैट्ठिए वसन्तसमऐ गयाई तुम्हे कीलिउं भवणुज्जाणं । पैवत्ता य कीला, मजियाई भवणदीहिया । उवद्वियाई तीरसंठिएसु कयलीहरएसु । उवणीयं कुंकुमविलेवणं । कओ अङ्गराओ । एत्थन्तरंमि समागयं हंसमिहुणयं । तओ कोउगेण सरसकुंकुमविलित्तहत्थेण गहिया तए हंसिया इयरीए हंसओ त्ति । जणियं तेसिं विरहदुक्खं । फसलियाणि कुंकुमराण । विमुकाणिवेलाए । पयट्टाणि अन्नोन्नं गवेसिउं । कुंकुमरायसङ्गेण चकवायासङ्काए दंसणे वि परोप्परं न पञ्चभिजावान् चित्राङ्गदः । भगवन् ! अथ किं पुनर्मया पूर्वमाचरितम्, यस्यायं विचित्रः प्रियतमाविरहज्वलनसंतापः परिणाम इति । भगवता भणितम् शृणु । अस्त भार वर्षे काम्पिल्यं नाम नगरम् । तत्र चन्द्रगुप्तो नाम नरपतिरभवत् । जगत्सुन्दरी तस्य भार्या । तयोः सुतो रामगुप्त नाम त्वमिति । एषा च ते उत्तरापथनरेश्वरतारापीठदुहिता हारप्रभा नाम प्रियतमेति । कृतं च त्वयाऽनया सह विषयसुखमनुभवताऽनाभोगत इदम् । उपस्थिते वसन्तसमये गतौ युवां क्रीडितुं भवनोद्यानम् । प्रवृत्ता च क्रीडा, मज्जितौ भवनदीर्घिकायाम् । उपस्थित तीरसंस्थितेषु कदलीगृहेषु । उपनीतं कुङ्कुमविलेपनम् । कृतोङ्गरागः । अत्रान्तरे समागतं हंसमिथुनकम् । ततः कौतुकेन सरसकुङ्कुमविलिप्तहस्तेन गृहीता त्वया हंसिका इतरया हंसक इति । जनितं च तयोर्विरहदुःखम् । '[ फसलियाणि' (दे.) ] शृङ्गारितौ कुङ्कुमरागेण । १ उहिए क । २ 'महया विभूतीए" इत्यधिकः क पुस्तके । ३ तुमे क । ४ संभवणुक । ५ बत्ता क । Jain Education International For Private & Personal Use Only पञ्चमो भवो ॥४७४ ॥ www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy