________________
समराइच्चकहा ।
॥५०६ ॥
असमत्थाय धरि इमं सौयाइरेयं अविजमाणोवाया य पडिवज्जिऊण इत्थियाभावं केवलं रुयम्ह | धरणेण भणियं । भद्दा, अलं सोरण | दंसेहि मे तं पल्लीवई । कयाइ जीवावेमि अहयं । तओ चलणेसु निवडिऊण हरिसवसुप्फुल्ललोयेणेर्हि जंपियं सवरेहिं । अज्ज, एवं तुमं देवावयारो विय आगईए। ता तुमं चैव समत्थो सि देवं समासासेउं । अन्नं च । जइ अम्हेसु अणुग्गहबुद्धी अजस्स, ता तुरियं गच्छ अज्जो मा तस्स महाणुभावस्स अच्चाहियं भवे । तओ घेत्तृण विज्जाहर विइण्णं ओसहिवलयं आरुहिय वेसरं कहवयनिपुरिसपरिवारिओ तुरियतुरियं गओ सत्यवापुतो । दिट्ठो य तेणं नग्गोहपायवतलम्मि चियगासन्नसंठिओ रुहिरधारापरिसित्तगत्तो सिणेहसारमसदं च रोमाणीए जायाए संगओ कालसेणो । निवेइओ से वुत्तन्तो सवरजुवाणरण । अब्भुटुमाणो य मुच्छानि - footo raise घरणि । घरणेण भणियं । उदयमुदयं ति । तओ आणीयमुदयं नैलिणिपत्तेणं । छूढमोस हिवलयं दाऊ
शोकातिरेकम्, अविद्यमानोपायाश्च प्रतिपद्य स्त्रीभावं केवलं रुदिमः । धरणेन भणितम् भद्रा ! अलं शोकेन । दर्शय मे तं पल्लीपत्तिम्, कदाचिज्जीवयाम्यहम्। ततश्चरणयोर्निपत्य हर्षत्रशो फुल्ललोचनैर्जल्पितं शरैः । आर्य ! एवं त्वं देवावतार इवाकृत्या । ततस्त्वमेव समर्थोऽसि देवं समाश्वासितुम् । अन्यच्च यद्यस्मास्वनुग्रहबुद्धिरार्यस्य ततस्त्वरितं गच्छत्वार्यः, मा तस्य महानुभावस्यात्यहितं भवेत् । ततो गृहीत्वा विद्याधरवितीर्णमोषधिवलयमारुह्य वेसरं कतिपय निजपुरुषपरिवृतस्त्वरितत्वरितं गतः सार्थवाहपुत्रः । दृष्टस्तेन न्यग्रोधपादपतले चितासन्नसंस्थितो रुधिरधारापरिषिक्तगात्रः स्नेहसारमशब्दं च रुदत्या जायया संगतः कालसेनः । निवेदितस्तस्य वृत्तान्तः शरयूना | अभ्युत्तिष्ठंश्च मूर्च्छानिमिलितलोचनो निपतितो धरणीपृष्ठे । धरणेन भणितम् -' उदकमुदकमिति । तत आनीतमुदकं १ -लोयणं पर्यपि क । २ रोयमाणीए क । ३ सह क ४ पोइणित्तेहिं क । ५ छोटूभमो-क ।
Jain Education International
For Private & Personal Use Only
छट्टो भवो ।
॥५०६ ॥
www.jainelibrary.org