________________
समराइच्चकहा ।
॥५०७॥
णमुत्तिमङ्गखण्डं । सित्तो य णेणे, जाव अचिन्तयाए ओसहिपहावस्स पुन्वरूवाओ वि अहिययरं दंसणीओ अलक्खिज्ज माणवण विभाओ ओ कालो । तृट्ठा य से घरिणी सह परियणेण । चलणेसु निवडिऊण भणियं च णेण । अज्ज, पिययमाजी यरवखणेणं संपाडियमहापओयणा तुह सन्तिया पाणाः किमेत्थ अवरं भगीयः । धरणेण भणियं । सव्वसाहारणा चेत्र महापुरिस, पाणा हवन्ति । किमेत्थ अहियं । कालसेणेण भणियं । ता आइसउ अज्जो, जं मए कायन्वं ति । धरणेण भणियं । महापुरिसो खु तुमं; ता किं अवरं भणीयहः तहा वि सत्तेसु दया । कालसेणेण भणियं परिवज्जिया जावज्जीवमेव मए अज्जवयणेग पारद्धी । धरणेण भणियं । कयं मे करणिज्जं । तओ गओ सत्थवाहपुत्तो निययसत्थं ॥
अइकन्ता कवि दियहा अणवरयपयाणए । दिट्ठो य णेण पक्खसन्धीए उपवासैट्ठिएणं आयामुहीसश्निवेसम्मि आवासिए सत्थे नलिनीपत्रेण । क्षिप्तमोषधिवलयं दत्त्वोत्तमाङ्गखण्डम् | सिक्तस्तेन यावदचिन्त्यतया ओषधिप्रभावस्य पूर्वरूपादप्यधिकतरं दर्शनीयोऽलक्ष्यमाणत्रणविभाग उत्थितः कालसेनः । तुष्टा च तस्य गृहिणी सह परिजनेन । चरणयोर्निपत्य भणितं च तेन । आर्य ! प्रियतमाजीवि - तरक्षणेन संपादितमहा प्रयोजनास्तव सत्काः प्राणाः, किमत्रापरं भण्यते । धरणेन भणितम् - सर्वसाधारणा एव महापुरुष ! प्राणा भवन्ति, किमत्राधिकम् । कालसेनेन भणितम् - तत आदिशत्वार्यः, यन्मया कर्तव्यमिति । धरणेन भणितम् - महापुरुषः खलु त्वम्, ततः किमपरं भण्यते, तथापि सत्त्वेषु दया। कालसेनेन भणितम् - परिवर्जिता यावज्जीवमेव मयाऽऽर्यवचनेन पापर्द्धिः । धरणेन भणितम् कृतं मे कर णीयम् । ततो गतः सार्थवाहपुत्रो निजसार्थम् ।
अतिक्रान्ता कत्यपि दिवसा अनवरतप्रयाणकेन । दृष्टस्तेन पक्षसन्धौ उपवासस्थितेन आयामुखीसन्निवेशे आवासिते सार्थे जरच्ची१ णेण मोसहिधोवउदपणं क - २ अ क । ३ पाणएहिं वच्यमाणेण क । ४ उववाससंठिएण क ।
Jain Education International
For Private & Personal Use Only
छट्टो भवो ।
॥५०७ ।।
www.jainelibrary.org